Шива сахасранама стотра

श्री शिवसहस्रनामस्तोत्रम् रुद्रयामलतन्त्रन्तर्गत
śrī śivasahasranāmastotram rudrayāmalatantrantargata
Тысяча восемь имён Шивы из Рудраямала-тантры
R.Thyagarajan-Shiva-Sahasranama-From-Rudra-Yaamala-Tantra

॥ॐ श्री गणेशाय नमः ॥

॥oṁ śrī gaṇeśāya namaḥ ॥

Ом. Поклонение Ганеше

॥पूर्वपीठिका ॥

॥pūrvapīṭhikā ॥

ओंकारनिलयं देवं गजवक्त्रं चतुर्भुजम् । पिचण्डिलमहं वन्दे सर्वविघ्नोपशान्तये ॥

oṁkāranilayaṁ devaṁ gajavaktraṁ caturbhujam । picaṇḍilamahaṁ vande sarvavighnopaśāntaye ॥

Я поклоняюсь Господу в форме слога Ом, Слоноликому, Четырёхрукому, Невообразимо толстобрюхому. Пусть он уничтожит все препятствия!

Ньяса

॥न्यासः ॥

॥nyāsaḥ ॥

ॐ अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य शम्भुरृषिः । अनुष्टुप् छन्दः । परमात्मा श्रीसदाशिवो देवता । महेश्वर इति बीजम् । गौरी शक्तिः । महेश एव संसेव्यः सर्वैरिति कीलकम् । श्रीसाम्बसदाशिव प्रीत्यर्थे मुख्यसहस्रनामजपे विनियोगः ॥

oṁ asya śrīśivasahasranāmastotramahāmantrasya śambhurṛṣiḥ । anuṣṭup chandaḥ । paramātmā śrīsadāśivo devatā । maheśvara iti bījam । gaurī śaktiḥ । maheśa eva saṁsevyaḥ sarvairiti kīlakam । śrīsāmbasadāśiva prītyarthe mukhyasahasranāmajape viniyogaḥ ॥

Ом. У этой священной Шива-сахасранама-стотры Шамбху - риши, размер - ануштуп, Священный Параматма Садашива - божество, Махешвара - биджа, Гаури - Шакти, Единый Махеша, почитаемый всеми - килака, Винийога - для удовлетворения священного Садашивы, соединённого с Матерью при рецитации главных тысячи имён.

Дхьяна

॥ध्यानम् ॥

॥dhyānam ॥

शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् । नागं पाशं च घण्टां वरडमरुयुतं चांकुशं वामभागे नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥

śāntaṁ padmāsanasthaṁ śaśidharamakuṭaṁ pañcavaktraṁ trinetraṁ śūlaṁ vajraṁ ca khaḍgaṁ paraśumabhayadaṁ dakṣabhāge vahantam । nāgaṁ pāśaṁ ca ghaṇṭāṁ varaḍamaruyutaṁ cāṁkuśaṁ vāmabhāge nānālaṁkārayuktaṁ sphaṭikamaṇinibhaṁ pārvatīśaṁ namāmi ॥

Умиротворённого, Сидящего на лотосе, Носящего на голове луну, Пятиликого, Трёхокого, с правой стороны трезубец, ваджру, меч и топор держащего, жест бесстрашия показывающего, обнажённого, левыми руками петлю, колокольчик, дамару и стрекало держащего, жест благословения демонстрирующего, Носящего множество украшений, Подобному кристалу, Повелителю Парвати я поклоняюсь.

Стотра и Стотра-вали

1

ॐ नमो भगवते रुद्राय ।॥

oṁ namo bhagavate rudrāya ।

ॐ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः । हरिकेशः पशुपतिर्महान् सस्पिञ्जरो मृडः ॥१॥

oṁ hiraṇyabāhuḥ senānīrdikpatistarurāṭ haraḥ । harikeśaḥ paśupatirmahān saspiñjaro mṛḍaḥ ॥1॥

1हिरण्यबाहुhiraṇyabāhuЗлаторукий
2सेनानीsenānīГлавнокомандующий армией
3दिक्पतिdikpatiПовелитель направлений
4तरुराजन्tarurājanЦарь деревьев
5हरharaРазрушитель
6हरिकेशharikeśaРыжеволосый
7पशुपतिpaśupatiВластелин животных, ограниченных живых существ
8महात्mahātОгромный
9सस्पिञ्जरsaspiñjaraОгненно-рыжий, Золотистый
10मृडmṛḍaРадующий
2

विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः । सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः ॥२॥

vivyādhī babhluśaḥ śreṣṭhaḥ paramātmā sanātanaḥ । sarvānnarāṭ jagatkartā puṣṭeśo nandikeśvaraḥ ॥2॥

11विव्याधीvivyādhīПронизывающий
12बभ्लुशbabhluśaВосседающий на быке (Коричневый)
13श्रेष्ठśreṣṭhaНаилучший
14परमात्मन् सनातनparamātman sanātanaИзвечная Сверхдуша (Параматман)
15सर्वान्नराजन्sarvānnarājanПовелитель всей пищи
16जगत्कर्तृjagatkartṛСоздатель Вселенной
17पुष्टेशpuṣṭeśaПовелитель благ
18नन्दिकेश्वरnandikeśvaraГосподин Нанди

आततावी महारुद्रः संसारास्त्रः सुरेश्वरः । उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः ॥३॥

ātatāvī mahārudraḥ saṁsārāstraḥ sureśvaraḥ । upavītirahantyātmā kṣetreśo vananāyakaḥ ॥3॥

19आतताविन्ātatāvinОбладатель натянутого лука
20महारुद्रmahārudraВеликий Рудра, Громко ревущий
21संसारास्त्रsaṁsārāstraОружие сансары
22सुरेश्वरsureśvaraПовелитель Девов
23उपवीतिन्upavītinНосящий священный шнур
24अहन्त्यात्मन्ahantyātmanНеуничтожимая сущность, Атман
25क्षेत्रेशkṣetreśaПовелитель поля
26वननायकvananāyakaЛесной проводник, Повелитель леса
4

रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः । वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः ॥४॥

rohitaḥ sthapatiḥ sūto vāṇijo mantrirunnataḥ । vṛkṣeśo hutabhugdevo bhuvantirvārivaskṛtaḥ ॥4॥

27रोहितrohitaКраснотелый (Дарующий милость, дар речи)
28स्थपतिsthapatiАрхитектор (Управляющий) Вселенной
29सूतsūtaКолесничий
30वाणिजvāṇijaКупец
31मन्त्रिन्mantrinМинистр, Предводитель собрания
32उन्नतunnataВозвышающийся
33वृक्षेशvṛkṣeśaХозяин быка
34हुतभुज्hutabhujПоглотитель жертвоприношений
35देवdevaДева
36भुवन्तिbhuvantiПроявляющий существование
37वारिवस्कृतvārivaskṛtaСоздавший пространство
5

उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः । ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥५॥

uccairghoṣo ghorarūpaḥ pattīśaḥ pāśamocakaḥ । oṣadhīśaḥ pañcavaktraḥ kṛtsnavīto bhayānakaḥ ॥5॥

38उच्चैर्घोषuccairghoṣaГромко кричащий
39घोररूपghorarūpaПринимающий ужасающие формы
40पत्तीशpattīśaГосподин войнов, героев
41पाशमोचकpāśamocakaОсвободитель из ловушки, от привязанностей
42ओषधीशoṣadhīśaГосподин растений
43पञ्चवक्त्रpañcavaktraПятиликий
44कृत्स्नवीतkṛtsnavītaЗащищённый со всех сторон, Полностью окружающий врагов
45भयानकbhayānakaУправляющий страхом
6

सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः । आव्याधिनीशः ककुभो निषंगी स्तेनरक्षकः ॥६॥

sahamānaḥ svarṇaretāḥ nivyādhirnirupaplavaḥ । āvyādhinīśaḥ kakubho niṣaṁgī stenarakṣakaḥ ॥6॥

46सहमानsahamānaПобеждающий врагов
47स्वर्णरेतस्svarṇaretasОбладатель золотого семени
48निव्याधिnivyādhiПронзающий врагов
49निरुपप्लवnirupaplavaБезмятежный, Не вызывающий бедствия
50आव्याधिनीशāvyādhinīśaГосподин нападающих со всех сторон
51ककुभkakubhaВозвышенный, Выступающий вперёд
52निषंगिन्niṣaṁginРазящий мечом
53स्तेनरक्षकstenarakṣakaЗащищающий от грабителей
7

मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः । अरण्येशः परिचरो निचेरुः स्तायुरक्षकः ॥७॥

mantrātmā taskarādhyakṣo vañcakaḥ parivañcakaḥ । araṇyeśaḥ paricaro niceruḥ stāyurakṣakaḥ ॥7॥

54मन्त्रात्मन्mantrātmanСущность мантр
55तस्कराध्यक्षtaskarādhyakṣaПредводитель разбойников
56वञ्चकvañcakaБродяга, обманывающий при случае
57परिवञ्चकparivañcakaЗакоренелый обманщик
58अरण्येशaraṇyeśaПовелитель лесных разбойников
59परिचरparicaraВор, блуждающий в толпе
60निचेरुniceruПодкрадывающийся воришка
61स्तायुरक्षकstāyurakṣakaЗащитник от грабителей, использующих заклятия
8

प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः । भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥८॥

prakṛnteśo giricaraḥ kuluñceśo guheṣṭadaḥ । bhavaḥ śarvo nīlakaṇṭhaḥ kapardī tripurāntakaḥ ॥8॥

62प्रकृन्तेशprakṛnteśaГосподин убивающих с целью грабежа
63गिरिचरgiricaraБлуждающий в горах
64कुलुञ्चेशkuluñceśaПовелитель захватчиков чужого
65गुहेष्टदguheṣṭadaДарующий исполнение тайных желаний
66भवbhavaБытие
67शर्वśarvaВооружённый стрелами, Губитель
68नीलकण्ठnīlakaṇṭhaСинегорлый
69कपर्दिन्kapardinНосящий капарду, Спутанноволосый
70त्रिपुरान्तकtripurāntakaУничтожитель Трипуры
9

व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् । शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः ॥९॥

vyuptakeśo giriśayaḥ sahasrākṣaḥ sahasrapāt । śipiviṣṭaścandramaulirhrasvo mīḍhuṣṭamo'naghaḥ ॥9॥

71व्युप्तकेशvyuptakeśaКоротко постриженный
72गिरिशयgiriśayaЖивущий в горах
73सहस्राक्षsahasrākṣaТысячеокий
74सहस्रपात्sahasrapātТысяченогий
75शिपिविष्टśipiviṣṭaПронизывающий лучами света
76चन्द्रमौलिcandramauliНосящий на голове луну
77ह्रस्वhrasvaНизкорослый
78मीढुष्टमmīḍhuṣṭamaДоблестный, Осыпающий стрелами
79अनघanaghaБезгрешный
10

वामनो व्यापकः शूली वर्षीयानजडोऽनणुः । ऊर्व्यः सूर्म्योऽग्रियः शीभ्यः प्रथमः पावकाकृतिः ॥१०॥

vāmano vyāpakaḥ śūlī varṣīyānajaḍo'naṇuḥ । ūrvyaḥ sūrmyo'griyaḥ śībhyaḥ prathamaḥ pāvakākṛtiḥ ॥10॥

80वामनvāmanaКарлик
81व्यापकvyāpakaПроникающий
82शूलिन्śūlinНосящий копьё
83वर्षीयास्varṣīyāsСтарый
84अजडajaḍaДвижимый
85अनणुanaṇuНеделимый
86ऊर्व्यūrvyaПребывающий в прудах
87सूर्म्यsūrmyaПребывающий в текущей воде
88अग्रियagriyaДревнейший
89शीभ्यśībhyaПребывающий в быстро несущихся водах
90प्रथमprathamaПервый
91पावकाकृतिpāvakākṛtiСияющий чистотой
11

आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः । द्वीप्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः ॥११॥

ācārastārakastāro'vasvanyo'nantavigrahaḥ । dvīpyaḥ srotasya īśāno dhuryo gavyayano yamaḥ ॥11॥

92आचारācāraПоказывающий Себя с лучшей стороны
93तारकtārakaОсвободитель
94तारtāraЗащитник
95अवस्वन्यavasvanyaПребывающий в ревущих водах
96अन्तविग्रहantavigrahaПринимающий неограниченное количество форм
97द्वीप्यdvīpyaОбитающий на острове
98स्रोतस्यsrotasyaПребывающий в потоках
99ईशानīśānaГлавенствующий
100धुर्यdhuryaБыкоподобный, Первостепенный
101गव्ययनgavyayanaПасущий коров
102यमyamaЯма
12

पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः । अपगल्भो मध्यमोर्म्यो जघन्यो बुध्नियः प्रभुः ॥१२॥

pūrvajo'parajo jyeṣṭhaḥ kaniṣṭho viśvalocanaḥ । apagalbho madhyamormyo jaghanyo budhniyaḥ prabhuḥ ॥12॥

103पूर्वजpūrvajaПерворожденный
104अपरजaparajaРождённый последним
105ज्येष्ठjyeṣṭhaСтарший
106कनिष्ठkaniṣṭhaМладший
107विश्वलोचनviśvalocanaВселенноокий, Смотрящий глазами всех существ
108अपगल्भapagalbhaНезрелый, Неразвитый
109मध्यमmadhyamaСредний
110ऊर्म्यūrmyaПребывающий в волнах
111जघन्यjaghanyaИтог мироздания, Появившийся последним
112बुध्नियbudhniyaФундаменту мироздания, Возникший из глубин
113प्रभुprabhuГосподь
13

प्रतिसर्योऽनन्तरूपः सोभ्यो याम्यो सुराश्रयः । खल्योर्वर्योऽभयः क्षेम्यः श्लोक्यः पथ्यो नभोऽग्रणीः ॥१३॥

pratisaryo'nantarūpaḥ sobhyo yāmyo surāśrayaḥ । khalyorvaryo'bhayaḥ kṣemyaḥ ślokyaḥ pathyo nabho'graṇīḥ ॥13॥

114प्रतिसर्यpratisaryaСущность заклинаний, Пребывающий в движимом
115aनन्तरूपаnantarūpaПринимающий бесконечные формы
116सोभ्यsobhyaСуществующий в обеих формах, Пребывающий в добре и зле
117याम्यyāmyaНаходящийся на юге, Пребывающий в мире Ямы
118सुराश्रयsurāśrayaПрибежище девов
119खल्यkhalyaПребывающий на гумне
120उर्वर्यurvaryaПребывающий в урожае
121अभयabhayaБесстрашный
122क्षेम्यkṣemyaПребывающий в мирах, дающих спокойствие
123श्लोक्यślokyaВосхваляемый
124पथ्यpathyaПребывающий на дорогах
125अग्रणीagraṇīГлавнейший
14

वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः । आशुषेणो महासेनो महावीरो महारथः ॥१४॥

vanyo'vasānyaḥ pūtātmā śravaḥ kakṣyaḥ pratiśravaḥ । āśuṣeṇo mahāseno mahāvīro mahārathaḥ ॥14॥

126वन्यvanyaПребывающий в лесах, лесных деревьях
127अवसान्यavasānyaРазъясняющий писания
128पूतात्मन्pūtātmanСущность всего чистого, Чистая суть
129श्रवśravaЗвучащий
130कक्ष्यkakṣyaПрисутствующий в лианах
131प्रतिश्रवpratiśravaОтвечающий, Образ эхо
132आशुषेणāśuṣeṇaОбладатель быстрых стрел
133महासेनmahāsenaГлавнокомандующий
134महावीरmahāvīraВеликий герой
15

शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः । श्रुतसेनः श्रुतः साक्षी कवची वशकृद्वशी ॥१५॥

śūro'tighātako varmī varūthī bilmirudyataḥ । śrutasenaḥ śrutaḥ sākṣī kavacī vaśakṛdvaśī ॥15॥

135महारथmahārathaВеликий колесничий
136शूरśūraВоинственный
137अतिघातकatighātakaСамый разрушительный
138वर्मिन्varminНосящий броню
139वरूथिन्varūthinЗащитник
140बिल्मिbilmiНосящий шлем
141उद्यतudyataВозвышающийся
142श्रुतसेनśrutasenaИзвестный Своей армией
143श्रुतśrutaИзвестный, Воспеваемый
144साक्षिन्sākṣinСвидетель
145कवचिन्kavacinЗащищённый, Одетый в броню
146वशकृद् वशिन्vaśakṛd vaśinСоздавший власть и управляющий
16

आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशकः । धृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः ॥१६॥

āhananyo'nanyanātho dundubhyo'riṣṭanāśakaḥ । dhṛṣṇuḥ pramṛśa ityātmā vadānyo vedasammataḥ ॥16॥

147आहनन्यāhananyaЗвучащий (барабан)
148अनन्यनाथananyanāthaВладеющий собой
149दुन्दुभ्यdundubhyaПребывающий в звуке барабана
150अरिष्टनाशकariṣṭanāśakaУничтожающий несчастья
151धृष्णुdhṛṣṇuНеистовый
152प्रमृशpramṛśaВладыка смерти
153इत्यात्मन्ityātmanАтман этого мира, Сущность этого мира
154वदान्यvadānyaПриветливый
155वेदसम्मतvedasammataЧтимый Ведами
17

तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रवित्तमः । सुधन्वा सुप्रसन्नात्मा विश्ववक्त्रः सदागतिः ॥१७॥

tīkṣṇeṣupāṇiḥ prahitaḥ svāyudhaḥ śastravittamaḥ । sudhanvā suprasannātmā viśvavaktraḥ sadāgatiḥ ॥17॥

156तीक्ष्णेषुपाणिtīkṣṇeṣupāṇiДержащий в руке острые стрелы
157प्रहितprahitaПосланник
158स्वायुधsvāyudhaПрекрасно вооружённый
159शस्त्रवित्तमśastravittamaБогатый оружием
160सुधन्विन्sudhanvinОбладатель лука
161सुप्रसन्नात्मन्suprasannātmanБезмятежный Атман, Сущность безмятежности
162विश्ववक्त्रviśvavaktraВселенноликий, Вселенноротый
163सदागतिsadāgatiВечно движущийся
18

स्रुत्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः । सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः ॥१८॥

srutyaḥ pathyo viśvabāhuḥ kāṭyo nīpyo śucismitaḥ । sūdyaḥ sarasyo vaiśanto nādyaḥ kūpyo ṛṣirmanuḥ ॥18॥

164स्रुत्यsrutyaПребывающий на узких тропах
165पथ्यpathyaПребывающий на дорогах, на пути
166विश्वबाहुviśvabāhuВселеннорукий
167काट्यkāṭyaЖивущий в низинах, глубинах
168नीप्यnīpyaЖивущий в водопадах
169शुचिस्मितśucismitaНевинно улыбающийся
170सूद्यsūdyaНаходящийся в болотах
171सरस्यsarasyaПребывающий в прудах
172वैशन्तvaiśantaПрисутсвующий в горных водоёмах
173नाद्यnādyaЖивущий в реках
174कूप्यkūpyaНаходящийся в родниках
175ऋषिṛṣiМудрец
176मनुmanuЧеловек
19

सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः । मेघ्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः ॥१९॥

sarvo varṣyo varṣarūpaḥ kumāraḥ kuśalo'malaḥ । meghyo'varṣyo'moghaśaktiḥ vidyutyo'moghavikramaḥ ॥19॥

177सर्वsarvaВсеобъемлющий
178वर्ष्यvarṣyaСуществующий в дождевой воде
179वर्षरूपvarṣarūpaПринимающий форму дождя
180कुमारkumāraЦаревич
181कुशलkuśalaСчастливый
182अमलamalaНезапятнаный
183मेघ्यmeghyaОбитающий в облаке
184अवर्ष्यavarṣyaПребывающий в бездождии
185अमोघशक्तिamoghaśaktiОбладатель несокрушимой силы
186विद्युत्यvidyutyaСуществующий в сверкании молнии
187अमोघविक्रमamoghavikramaНесокрушимая мощь
20

दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः । ईध्रियः क्रोधशमनो जातुकर्णः पुरुष्टुतः ॥२०॥

durāsado durārādhyo nirdvandvo duḥsaharṣabhaḥ । īdhriyaḥ krodhaśamano jātukarṇaḥ puruṣṭutaḥ ॥20॥

188दुरासदdurāsadaНеуловимый
189दुराराध्यdurārādhyaНепреодолимый
190निर्द्वन्द्वnirdvandvaНаходящийся за пределами поклонения
191दुःसहर्षभduḥsaharṣabhaСопровождаемый быком
192ईध्रियīdhriyaНаходящийся в тумане осенних облаков
193क्रोधशमनkrodhaśamanaУсмиряющему гнев
194जातुकर्णjātukarṇaСуществующий в форме летучей мыши
195पुरुष्टुतpuruṣṭutaПремного восхваляемый
21

आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः । वास्तव्यो वास्तुपो रेष्म्यो विश्वमूर्धा वसुप्रदः ॥२१॥

ātapyo vāyurajaro vātyaḥ kātyāyanīpriyaḥ । vāstavyo vāstupo reṣmyo viśvamūrdhā vasupradaḥ ॥21॥

196आतप्यātapyaПребывающий в слепом дожде
197वायुvāyuВетер
198अजरajaraВневозрастный
199वात्यvātyaПрисутствующий в ветре
200कात्यायनीप्रियkātyāyanīpriyaЛюбящий Катьяяни
201वास्तव्यvāstavyaСемейное богатство
202वास्तुपvāstupaОберегающий дом
203रेष्म्यreṣmyaПребывающий в буре и граде
204विश्वमूर्धन्viśvamūrdhanНачало всего сущего
205वसुप्रदvasupradaДарующий процветание
22

सोमस्ताम्रोऽरुणः शंगः रुद्रः सुखकरः सुकृत् । उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः ॥२२॥

somastāmro'ruṇaḥ śaṁgaḥ rudraḥ sukhakaraḥ sukṛt । ugro'nugro bhīmakarmā bhīmo bhīmaparākramaḥ ॥22॥

206सोमsomaСоединённый с Умой, Нектар бессмертия
207ताम्रtāmraМедноцветный
208अरुणaruṇaАлый
209शंगśaṁgaПребывающий в благости
210रुद्रrudraРевущий
211सुखकरsukhakaraИсточник счастья
212सुकृत्sukṛtДелающий добро
213उग्रugraУжасный
214अनुग्रanugraНеужасный
215भीमकर्मन्bhīmakarmanСовершающий ужасающие действия
216भीमbhīmaУжасающий
217भीमपराक्रमbhīmaparākramaОбладающий ужасающей мощью
23

अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः । शम्भुर्मयोभवो नित्यः शंकरः कीर्तिसागरः ॥२३॥

agrevadho hanīyātmā hantā dūrevadho vadhaḥ । śambhurmayobhavo nityaḥ śaṁkaraḥ kīrtisāgaraḥ ॥23॥

218अग्रेवधagrevadhaУничтожающий всё на Своём пути
219हनीयात्मन्hanīyātmanСущность разрушения
220हन्तृhantṛРазрушитель
221दूरेवधdūrevadhaПоражающий на расстоянии
222वधvadhaПокоряющий
223शम्भुśambhuБлагожелательный
224मयोभवmayobhavaПричина наслаждения
225नित्यnityaИзвечный
226शंकरśaṁkaraБлаготворный
227कीर्तिसागरkīrtisāgaraОкеан славы, Всеохватывающий океан
24

मयस्करः शिवतरः खण्डपर्शुरजः शुचिः । तीर्थ्यः कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः ॥२४॥

mayaskaraḥ śivataraḥ khaṇḍaparśurajaḥ śuciḥ । tīrthyaḥ kūlyo'mṛtādhīśaḥ pāryo'vāryo'mṛtākaraḥ ॥24॥

228मयस्करmayaskaraДарующий наслаждение
229शिवतरśivataraОчень благодушный
230खण्डपर्शुkhaṇḍaparśuОкропляющий благовониями
231अजajaНерождённый
232शुचिśuciПречистый
233तीर्थ्यtīrthyaПребывающий в местах паломничества
234कूल्यkūlyaОбитающий на берегах
235अमृताधीशamṛtādhīśaПовелитель бессмертия
236पार्यpāryaНаходящийся на противоположном берегу
237वार्यvāryaНаходящийся на одноимённом берегу
238अमृताकरamṛtākaraИсточник нектара бессмертия
25

शुद्धः प्रतरणो मुख्यः शुद्धपाणिरलोलुपः । उच्च उत्तरणस्तार्यस्तार्यज्ञस्तार्यहृद्गतिः ॥२५॥

śuddhaḥ prataraṇo mukhyaḥ śuddhapāṇiralolupaḥ । ucca uttaraṇastāryastāryajñastāryahṛdgatiḥ ॥25॥

239शुद्धśuddhaАбсолютный, Чистый
240प्रतरणprataraṇaПродлевающий, Пересекающий
241मुख्यmukhyaГлавный, Изначальный
242शुद्धपाणिśuddhapāṇiЧисторукий
243अलोलुपalolupaСвободный от желаний
244उच्चuccaГромогласный
245उत्तरणuttaraṇaПересекающий, Побеждающий
246तार्यtāryaПересекаемый, Побеждаемый
247तार्यज्ञtāryajñaЗнающий как пересечь, победить
248तार्यहृद्गतिtāryahṛdgatiПобеждающий проникновением в сердце
26

आतार्यः सारभूतात्मा सारग्राही दुरत्ययः । आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसंगरः ॥२६॥

ātāryaḥ sārabhūtātmā sāragrāhī duratyayaḥ । ālādyo mokṣadaḥ pathyo'narthahā satyasaṁgaraḥ ॥26॥

249आतार्यātāryaПребывающий в местах высадки (на берег, на землю)
250सारभूतात्मन्sārabhūtātmanСущность первопринципов
251सारग्राहिन्sāragrāhinИзвлекающий сущность
252दुरत्ययduratyayaНепостижимый
253आलाद्यālādyaВкушающий плоды деяний
254मोक्षद पथ्यmokṣada pathyaДарующий исцеляющее освобождение
255अनर्थहन्anarthahanУничтожающий бессмысленное
256सत्यसंगरsatyasaṁgaraВерный обетам
27

शष्प्यः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः । इरिण्यो ग्रामणीः पुण्यः शरण्यः शुद्धशासनः ॥२७॥

śaṣpyaḥ phenyaḥ pravāhyoḍhā sikatyaḥ saikatāśrayaḥ । iriṇyo grāmaṇīḥ puṇyaḥ śaraṇyaḥ śuddhaśāsanaḥ ॥27॥

257शष्प्यśaṣpya Проявляющийся при потери сознания, Пребывающий в травах (куша и дарбха)
258फेन्यphenyaПоявляющийся в пене
259प्रवाह्यpravāhyaПрисутствующий в течении рек
260उढृuḍhṛПереносящий, Изменяющий
261सिकत्यsikatyaПребывающий в песке
262सैकताश्रयsaikatāśrayaОбитающий на песчаных отмелях
263इरिण्यiriṇyaНаходящийся в солончаках
264ग्रामणीgrāmaṇīКомандующий
265पुण्यpuṇyaДобродетельный
266शरण्यśaraṇyaПредоставляющий убежище
267शुद्धशासनśuddhaśāsanaДающий чёткие указания
28

वरेण्यो यज्ञपुरुषो यज्ञेशो यज्ञनायकः । यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः ॥२८॥

vareṇyo yajñapuruṣo yajñeśo yajñanāyakaḥ । yajñakartā yajñabhoktā yajñavighnavināśakaḥ ॥28॥

268वरेण्यvareṇyaЖеланный, Великолепный
269यज्ञपुरुषyajñapuruṣaВозникший из жертвенного огня
270यज्ञेशyajñeśaПовелитель жертвоприношения
271यज्ञनायकyajñanāyakaСовершающий жертвоприношение
272यज्ञकर्तृyajñakartṛСоздатель жертвоприношений
273यज्ञभोक्तृyajñabhoktṛВкушающий жертвоприношения
274यज्ञविघ्नविनाशकyajñavighnavināśakaУбирающий препятствия для совершения жертвоприношении
29

यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः । प्रपथ्यः किंशिलो गेह्यो गृह्यस्तल्प्यो धनाकरः ॥२९॥

yajñakarmaphalādhyakṣo yajñamūrtiranāturaḥ । prapathyaḥ kiṁśilo gehyo gṛhyastalpyo dhanākaraḥ ॥29॥

275यज्ञकर्मफलाध्यक्षyajñakarmaphalādhyakṣaВкушающий плоды от совершения жертвоприношения Господь
276यज्ञमूर्तिyajñamūrtiОбращённый лицом к жертвоприношению, Олицетворение жертвоприношения
277अनातुरanāturaСвободный от несчастий
278प्रपथ्यprapathyaБлуждающий по дорогам
279किंशिलkiṁśilaУсыпанный мелкими камешками
280गेह्यgehyaПребывающий в хоромах
281गृह्यgṛhyaПребывающий в доме
282तल्प्यtalpyaВозлежащий на ложе
283धनाकरdhanākaraНаилучшее богатство
30

पुलस्त्यः क्षयणो गोष्ठ्यो गोविन्दो गीतसत्क्रियः । ह्रदय्यो हृद्यकृत् हृद्यो गह्वरेष्ठः प्रभाकरः ॥३०॥

pulastyaḥ kṣayaṇo goṣṭhyo govindo gītasatkriyaḥ । hradayyo hṛdyakṛt hṛdyo gahvareṣṭhaḥ prabhākaraḥ ॥30॥

284पुलस्त्यpulastyaПрямоволосый
285क्षयणkṣayaṇaПребывающий в спокойных водах, местах обитания
286गोष्ठ्यgoṣṭhyaЖивущий в хлеву
287गोविन्दgovindaЗащитник коров
288गीतसत्क्रियgītasatkriyaСлагающий прекрасные песни
289ह्रदय्यhradayyaПребывающий в озёрах
290हृद्यकृत्hṛdyakṛtИсполняющий заветные желания
291हृद्यhṛdyaПребывающий в сердце
292गह्वरेष्ठgahvareṣṭhaЖивущий в глубоких пещерах
293प्रभाकरprabhākaraРаспространяющий сияние
31

निवेष्प्यो नियतोऽयन्ता पांसव्यः संप्रतापनः । शुष्क्यो हरित्योऽपूतात्मा रजस्यः सात्विकप्रियः ॥३१॥

niveṣpyo niyato'yantā pāṁsavyaḥ saṁpratāpanaḥ । śuṣkyo harityo'pūtātmā rajasyaḥ sātvikapriyaḥ ॥31॥

294निवेष्प्यniveṣpyaОбитающий в малых каплях
295नियतniyataПостоянный
296आयन्तृāyantṛОграничивающий, Правитель
297पांसव्यpāṁsavyaОбитающий в мельчайших невидимых частицах
298संप्रतापनsaṁpratāpanaБыстродостижимый
299शुष्क्यśuṣkyaПребывающий в засухе, в высохших растениях
300हरित्यharityaПребывающий в зелени
301अपूतात्मन्apūtātmanСущность нечистого
302रजस्यrajasyaНаходящийся в грязи, в видимых частицах
303सात्विकप्रियsātvikapriyaЛюбящий искренность
32

लोप्योलप्यः पर्णशद्यः पर्ण्यः पूर्णः पुरातनः । भूतो भूतपतिर्भूपो भूधरो भूधरायुधः ॥३२॥

lopyolapyaḥ parṇaśadyaḥ parṇyaḥ pūrṇaḥ purātanaḥ । bhūto bhūtapatirbhūpo bhūdharo bhūdharāyudhaḥ ॥32॥

304लोप्यlopyaПребывающий на пустырях
305उलप्यulapyaНаходящийся в зарослях травы улапы
306पर्णशद्यparṇaśadyaЖивущий в опавших листьях
307पर्ण्यparṇyaПокрытый листвой
308पूर्णpūrṇaСовершенный
309पुरातनpurātanaДревний
310भूतbhūtaСуществующий
311भूतपतिbhūtapatiГосподин живых существ
312भूपbhūpaЗащитник Земли
313भूधरbhūdharaПоддерживающий Землю
314भूधरायुधbhūdharāyudhaЗащищающий Землю в битвах
33

भूतसंघो भूतमूर्तिर्भूतहा भूतिभूषणः । मदनो मादको माद्यो मदहा मधुरप्रियः ॥३३॥

bhūtasaṁgho bhūtamūrtirbhūtahā bhūtibhūṣaṇaḥ । madano mādako mādyo madahā madhurapriyaḥ ॥33॥

315भूतसंघbhūtasaṁghaСовокупность живых существ
316भूतमूर्तिbhūtamūrtiВоплощение живых существ
317भूतघ्नbhūtaghnaУничтожающий живые существа
318भूतिभूषणbhūtibhūṣaṇaУкрашенный пеплом
319मदनmadanaКамадеву (Купидону)
320मादकmādakaОпьяняющий
321माद्यmādyaОпьянённый
322मदघ्नmadaghnaОтрезвляющий
323मधुरप्रियmadhurapriyaЛюбящий сладости
34

मधुर्मधुकरः क्रूरो मधुरो मदनान्तकः । निरञ्जनो निराधारो निर्लुप्तो निरुपाधिकः ॥३४॥

madhurmadhukaraḥ krūro madhuro madanāntakaḥ । nirañjano nirādhāro nirlupto nirupādhikaḥ ॥34॥

324मधुmadhuОчаровательный, медовый
325मधुकरmadhukaraСоздающий мёд
326क्रूरkrūraГрозный
327मधुरmadhuraСладостный
328मदनान्तकmadanāntakaУничтоживший Камадева (Купидона)
329निरञ्जनnirañjanaНезапятнанный
330निराधारnirādhāraНе нуждающийся в поддержке
331निर्लुप्तnirluptaНеповреждаемый
332निरुपाधिकnirupādhikaНе имеющий атрибутов, формы; Абсолют
35

निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः । सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः ॥३५॥

niṣprapañco nirākāro nirīho nirupadravaḥ । sattvaḥ sattvaguṇopetaḥ sattvavit sattvavitpriyaḥ ॥35॥

333निष्प्रपञ्चniṣprapañcaБесхитростный
334निराकारnirākāraБестелесный
335निरीहnirīhaБеспристрастный
336निरुपद्रवnirupadravaБесстрашный
337सत्त्वsattvaСуществование, Саттвичный
338सत्त्वगुणोपेतsattvaguṇopetaНаделённый благими качествами
339सत्त्ववित्sattvavitПознавший благость, существование
340सत्त्ववित्प्रियsattvavitpriyaЛюбящий познавших благость, существование
36

सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः । समस्तजगदाधारः समस्तगुणसागरः ॥३६॥

sattvaniṣṭhaḥ sattvamūrtiḥ sattveśaḥ sattvavittamaḥ । samastajagadādhāraḥ samastaguṇasāgaraḥ ॥36॥

341सत्त्वनिष्ठsattvaniṣṭhaПребывающий в благости
342सत्त्वमूर्तिsattvamūrtiОлицетворение благости, всего сущего
343सत्त्वेशsattveśaГосподин благости
344सत्त्ववित्तमsattvavittamaЖеланный познавшими благость
345समस्तजगदाधारsamastajagadādhāraОпора всего мира
346समस्तगुणसागरsamastaguṇasāgaraОкеан всех качеств
37

समस्तदुःखविध्वंसी समस्तानन्दकारणः । रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः ॥३७॥

samastaduḥkhavidhvaṁsī samastānandakāraṇaḥ । rudrākṣamālābharaṇo rudrākṣapriyavatsalaḥ ॥37॥

347समस्तदुःखविध्वंसिन्samastaduḥkhavidhvaṁsinУстраняющий все несчастья
348समस्तानन्दकारणsamastānandakāraṇaПричина всеобщего блаженства
349रुद्राक्षमालाभरणrudrākṣamālābharaṇaНосящий ожерелье из рудракши
350रुद्राक्षप्रियवत्सलrudrākṣapriyavatsalaБлаговолящий к носящим рудракшу
38

रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः । विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः ॥३८॥

rudrākṣavakṣā rudrākṣarūpo rudrākṣapakṣakaḥ । viśveśvaro vīrabhadraḥ samrāṭ dakṣamakhāntakaḥ ॥38॥

351रुद्राक्षवक्षस्rudrākṣavakṣasНосящий рудракшу на груди
352रुद्राक्षरूपrudrākṣarūpaПринимающий форму рудракши
353रुद्राक्षपक्षकrudrākṣapakṣakaОбожающий рудракшу
354विश्वेश्वरviśveśvaraПовелителю Вселенной
355वीरभद्रvīrabhadraБлагой воин - Вирабхадра
356सम्राज्samrājВластитель
357दक्षमखान्तकdakṣamakhāntakaНарушивший жертвоприношение Дакши
39

विघ्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः । भुजगेन्द्रलसत्कण्ठो भुजंगाभरणप्रियः ॥३९॥

vighneśvaro vighnakartā gururdevaśikhāmaṇiḥ । bhujagendralasatkaṇṭho bhujaṁgābharaṇapriyaḥ ॥39॥

358विघ्नेश्वरvighneśvaraПовелитель преград
359विघ्नकर्तृvighnakartṛСоздатель преград
360गुरुर्देवशिखामणिgururdevaśikhāmaṇiГуру лучший среди девов
361भुजगेन्द्रलसत्कण्ठbhujagendralasatkaṇṭhaСияющий царем змей на шее
362भुजंगाभरणप्रियbhujaṁgābharaṇapriyaЛюбящий носить змей
40

भुजंगविलसत्कर्णो भुजंगवलयावृतः । मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः ॥४०॥

bhujaṁgavilasatkarṇo bhujaṁgavalayāvṛtaḥ । munivandyo muniśreṣṭho munivṛndaniṣevitaḥ ॥40॥

363भुजंगविलसत्कर्णbhujaṁgavilasatkarṇaУкрашенный серьгами из змей
364भुजंगवलयावृतbhujaṁgavalayāvṛtaУвитый браслетами из змей
365मुनिवन्द्यmunivandyaПочитаемый муни
366मुनिश्रेष्ठmuniśreṣṭhaЛучший среди муни
367मुनिवृन्दनिषेवितmunivṛndaniṣevitaСопровождаемый множеством муни
41

मुनिहृत्पुण्डरीकस्थो मुनिसंघैकजीवनः । मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः ॥४१॥

munihṛtpuṇḍarīkastho munisaṁghaikajīvanaḥ । munimṛgyo vedamṛgyo mṛgahasto munīśvaraḥ ॥41॥

368मुनिहृत्पुण्डरीकस्थmunihṛtpuṇḍarīkasthaНаходящийся в наносимой муни пундарике
369मुनिसंघैकजीवनmunisaṁghaikajīvanaЕдинственный, кто оживляет собрания муни
370मुनिमृग्यmunimṛgyaПознаваемый муни
371वेदमृग्यvedamṛgyaПознаваемый Ведами
372मृगहस्तmṛgahastaДержащий в руке лань
373मुनीश्वरmunīśvaraПовелитель муни
42

मृगेन्द्रचर्मवसनो नरसिंहनिपातनः । मृत्युञ्जयो मृत्युमृत्युरपमृत्युविनाशकः ॥४२॥

mṛgendracarmavasano narasiṁhanipātanaḥ । mṛtyuñjayo mṛtyumṛtyurapamṛtyuvināśakaḥ ॥42॥

374मृगेन्द्रचर्मवसनmṛgendracarmavasanaСидящий на шкуре царя ланей
375नरसिंहनिपातनnarasiṁhanipātanaУничтоживший Нарасимху
376मृत्युञ्जयmṛtyuñjayaПобеждающий смерть
377मृत्युमृत्युmṛtyumṛtyuУбивающий смерть
378अपमृत्युविनाशकapamṛtyuvināśakaПредотвращающий внезапную смерть
43

दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः । ऊर्ध्वो हिरण्यः परमो निधनेशो धनाधिपः ॥४३॥

duṣṭamṛtyuraduṣṭeṣṭaḥ mṛtyuhā mṛtyupūjitaḥ । ūrdhvo hiraṇyaḥ paramo nidhaneśo dhanādhipaḥ ॥43॥

379दुष्टमृत्युduṣṭamṛtyuСмерть для нечастивцев
380अदुष्टेष्टaduṣṭeṣṭaЛюбящий праведных
381मृत्युहन् मृत्युपूजितmṛtyuhan mṛtyupūjitaУбивающий смерть и почитаемый смертью
382ऊर्ध्वūrdhvaНаправленный вверх
383हिरण्यhiraṇyaЗолотой
384परमparamaАбсолют
385निधनेशnidhaneśaПовелитель нищеты
386धनाधिपdhanādhipaПовелитель богатства
44

यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः । व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी ॥४४॥

yajurmūrtiḥ sāmamūrtiḥ ṛṅmūrtirmūrtivarjitaḥ । vyakto vyaktatamo'vyakto vyaktāvyaktastamo javī ॥44॥

387यजुर्मूर्तिyajurmūrtiВоплощение Яджур-веды
388साममूर्तिsāmamūrtiВоплощение Сама-веды
389ऋङ्मूर्तिṛṅmūrtiВоплощение движения
390मूर्तिवर्जितmūrtivarjitaНевоплощённый
391व्यक्तvyaktaПроявленный
392व्यक्ततमvyaktatamaСуть проявленного
393अव्यक्तavyaktaНепроявленный
394व्यक्ताव्यक्तvyaktāvyaktaПроявленный и непроявленный (одновременно)
395तमस्tamasТемнота
396जविन्javinБыстротечный
45

लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः । ग्रहग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः ॥४५॥

liṅgamūrtiraliṅgātmā liṅgāliṅgātmavigrahaḥ । grahagraho grahādhāro grahākāro graheśvaraḥ ॥45॥

397लिङ्गमूर्तिliṅgamūrtiВоплощение линги, символа
398अलिङ्गात्मन्aliṅgātmanСути не символизированного
399लिङ्गालिङ्गात्मविग्रहliṅgāliṅgātmavigrahaСущностная форма символизируемого и несимволизируемого
400ग्रहग्रहgrahagrahaЗахватывающий планеты
401ग्रहाधारgrahādhāraПоддерживающий планеты
402ग्रहाकारgrahākāraСоздающий планеты
403ग्रहेश्वरgraheśvaraПовелитель планет
46

ग्रहकृद् ग्रहभिद् ग्राही ग्रहो ग्रहविलक्षणः । कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः ॥४६॥

grahakṛd grahabhid grāhī graho grahavilakṣaṇaḥ । kalpākāraḥ kalpakartā kalpalakṣaṇatatparaḥ ॥46॥

404ग्रहकृत्grahakṛtСоздатель планет
405ग्रहभित्grahabhitРазрушающий планеты
406ग्राहिन्grāhinСобиратель
407ग्रहgrahaЯвляющийся планетами
408ग्रहविलक्षणgrahavilakṣaṇaОтличающийся от планет
409कल्पाकारkalpākāraСоздающий эпохи
410कल्पकर्तृkalpakartṛСоздатель эпох
411कल्पलक्षणतत्परkalpalakṣaṇatatparaВовлечённый в цели эпох
47

कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः । परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः ॥४७॥

kalpo kalpākṛtiḥ kalpanāśakaḥ kalpakalpakaḥ । paramātmā pradhānātmā pradhānapuruṣaḥ śivaḥ ॥47॥

412कल्पkalpaСама эпоха
413कल्पाकृतिkalpākṛtiСоздатель эпох
414कल्पनाशकkalpanāśakaУничтожающий эпохи
415कल्पकल्पकkalpakalpakaПринимающий эпохи
416परमात्मन्paramātmanВысший Атман
417प्रधानात्मन्pradhānātmanПервостепенный Атман
418प्रधानपुरुषpradhānapuruṣaПервичный человек, Пуруша
419शिवśivaБлагой
48

वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः । वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः ॥४८॥

vedyo vaidyo vedavedyo vedavedāntasaṁstutaḥ । vedavaktro vedajihvo vijihvo jihmanāśakaḥ ॥48॥

420वेद्यvedyaПознаваемый
421वैद्यvaidyaЛекарь, Учёный
422वेदवेद्यvedavedyaПознаваемый Ведами
423वेदवेदान्तसंस्तुतvedavedāntasaṁstutaПрисутствующий в Ведах и Веданте
424वेदवक्त्रvedavaktraВедоротый
425वेदजिह्वvedajihvaВедаязыкий
426विजिह्वvijihvaБезъязыкий
427जिह्मनाशकjihmanāśakaУбирающий ложное
49

कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः । भक्तकल्याणदो भक्तकामधेनुः सुराधिपः ॥४९॥

kalyāṇarūpaḥ kalyāṇaḥ kalyāṇaguṇasaṁśrayaḥ । bhaktakalyāṇado bhaktakāmadhenuḥ surādhipaḥ ॥49॥

428कल्याणरूपkalyāṇarūpaОбладающий благой формой
429कल्याणkalyāṇaБлагостный
430कल्याणगुणसंश्रयkalyāṇaguṇasaṁśrayaПребывающий в гуне благости
431भक्तकल्याणदbhaktakalyāṇadaДарующий благо своим преданным
432भक्तकामधेनुbhaktakāmadhenuКамадхену для преданных
433सुराधिपsurādhipaПовелитель девов
50

पावनः पावको वामो महाकालो मदापहः । घोरपातकदावाग्निर्दवभस्मकणप्रियः ॥५०॥

pāvanaḥ pāvako vāmo mahākālo madāpahaḥ । ghorapātakadāvāgnirdavabhasmakaṇapriyaḥ ॥50॥

434पावनpāvanaОчищающий
435पावकpāvakaЧистый
436वामvāmaПрекрасный, Находящийся слева
437महाकालmahākālaМахакала, Великое время
438मदापहmadāpahaОтрезвляющий
439घोरपातकदावाग्निghorapātakadāvāgniУничтожающий ужасные грехи
440दवभस्मकणप्रियdavabhasmakaṇapriyaЛюбящий частицы пепла от пожара
51

अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः । जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः ॥५१॥

anantasomasūryāgnimaṇḍalapratimaprabhaḥ । jagadekaprabhuḥsvāmī jagadvandyo jaganmayaḥ ॥51॥

441अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभanantasomasūryāgnimaṇḍalapratimaprabhaПостоянно излучающий отражённый свет луны, солнца и огня
442जगदेकप्रभुjagadekaprabhuЕдинственный Господь мироздания
443स्वामिन्svāminГосподин
444जगद्वन्द्यjagadvandyaПочитаемый мирозданием
445जगन्मयjaganmayaВключающий в себя всю Вселенную
52

जगदानन्ददो जन्मजरामरणवर्जितः । खट्वाङ्गी नीतिमान् सत्यो देवतात्माऽऽत्मसम्भवः ॥५२॥

jagadānandado janmajarāmaraṇavarjitaḥ । khaṭvāṅgī nītimān satyo devatātmātmasambhavaḥ ॥52॥

446जगदानन्ददjagadānandadaДарующий наслаждение мирозданию
447जन्मजरामरणवर्जितjanmajarāmaraṇavarjitaНе подвластный рождению, старости и смерти
448खट्वाङ्गिन्khaṭvāṅginОбладатель кхатванги
449नीतिमान्nītimānБлагоразумно ведущий
450सत्य्satyaИстинный
451देवतात्मdevatātmaСущность девов
452आत्मात्मसम्भवātmātmasambhavaВозникающий из Атмана
53

कपालमालाभरणः कपाली विष्णुवल्लभः । कमलासनकालाग्निः कमलासनपूजितः ॥५३॥

kapālamālābharaṇaḥ kapālī viṣṇuvallabhaḥ । kamalāsanakālāgniḥ kamalāsanapūjitaḥ ॥53॥

453कपालमालाभरणkapālamālābharaṇaНосящий гирлянду из черепов
454कपालिन्kapālinОбладатель черепа
455विष्णुवल्लभviṣṇuvallabhaПочитающий Вишну
456कमलासनकालाग्निkamalāsanakālāgniПламя времени сидящего в лотосе (Брахмы)
457कमलासनपूजितkamalāsanapūjitaПочитаемый сидящим в лотосе (Брахмой)
54

कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः । नाट्यकर्ता नटपरो महानाट्यविशारदः ॥५४॥

kālādhīśastrikālajño duṣṭavigrahavārakaḥ । nāṭyakartā naṭaparo mahānāṭyaviśāradaḥ ॥54॥

458कालाधीशkālādhīśaПовелитель времени
459त्रिकालज्ञtrikālajñaЗнающий три периода
460दुष्टविग्रहवारकduṣṭavigrahavārakaПрепятствующий плохим явлениям
461नाट्यकर्तृnāṭyakartṛСоздатель танца
462नटपरnaṭaparaПревосходящий танец
463महानाट्यविशारदmahānāṭyaviśāradaИскусный в великом танце
55

विराट्रूपधरो धीरो वीरो वृषभवाहनः । वृषांको वृषभाधीशो वृषात्मा वृषभध्वजः ॥५५॥

virāṭrūpadharo dhīro vīro vṛṣabhavāhanaḥ । vṛṣāṁko vṛṣabhādhīśo vṛṣātmā vṛṣabhadhvajaḥ ॥55॥

464विराट्रूपधरvirāṭrūpadharaПринимающий вселенскую форму
465धीरdhīraХрабрый
466वीरvīraВоин
467वृषभवाहनvṛṣabhavāhanaПередвигающийся на быке
468वृषांकvṛṣāṁkaСимволизируемый быком
469वृषभाधीशvṛṣabhādhīśaВысший господин быка
470वृषात्मन्vṛṣātmanСущность быков
471वृषभध्वजvṛṣabhadhvajaБыкознамённый
56

महोन्नतो महाकायो महावक्षा महाभुजः । महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः ॥५६॥

mahonnato mahākāyo mahāvakṣā mahābhujaḥ । mahāskandho mahāgrīvo mahāvaktro mahāśirāḥ ॥56॥

472महोन्नतmahonnataВеликогорбый
473महाकायmahākāyaВеликотелый
474महावक्षस्mahāvakṣasВеликогрудый
475महाभुजmahābhujaВеликорукий
476महास्कन्धmahāskandhaВеликоплечий
477महाग्रीवmahāgrīvaВеликошеий
478महावक्त्रmahāvaktraВеликоликий
479महाशिरस्mahāśirasВеликоголовый
57

महाहनुर्महादंष्ट्रो महदोष्ठो महोदरः । सुन्दरभ्रूः सुनयनः सुललाटः सुकन्दरः ॥५७॥

mahāhanurmahādaṁṣṭro mahadoṣṭho mahodaraḥ । sundarabhrūḥ sunayanaḥ sulalāṭaḥ sukandaraḥ ॥57॥

480महाहनुmahāhanuОбладатель огромной челюсти
481महादंष्ट्रmahādaṁṣṭraВеликоклыкий
482महदोष्ठmahadoṣṭhaВеликогубый
483महोदरmahodaraВеликобрюхий
484सुन्दरभ्रूsundarabhrūПрекраснобровый
485सुनयनsunayanaПрекрасноокий
486सुललाटsulalāṭaПрекраснолобый
487सुकन्दरsukandaraПребывающий в прекрасной пещере, Обладатель прекрасного стрекала
58

सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः । धर्मवान् धर्मनिपुणो धर्मो धर्मप्रवर्तकः ॥५८॥

satyavākyo dharmavettā satyajñaḥ satyavittamaḥ । dharmavān dharmanipuṇo dharmo dharmapravartakaḥ ॥58॥

488सत्यवाक्यsatyavākyaГлаголящий истину
489धर्मवेत्तृdharmavettṛСведетель дхармы
490सत्यज्ञsatyajñaЗнающий истину
491सत्यवित्तमsatyavittamaБогатый истинной
492धर्मवान्dharmavānДобродейтельный
493धर्मनिपुणdharmanipuṇaСведующий в дхарме
494धर्मdharmaСамой дхарме
495धर्मप्रवर्तकdharmapravartakaОснователь дхармы
59

कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः । कृत्यवित् कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः ॥५९॥

kṛtajñaḥ kṛtakṛtyātmā kṛtakṛtyaḥ kṛtāgamaḥ । kṛtyavit kṛtyavicchreṣṭhaḥ kṛtajñapriyakṛttamaḥ ॥59॥

496कृतज्ञkṛtajñaЗнающий порядок
497कृतकृत्यात्मन्kṛtakṛtyātmanСущность создающего и созданного
498कृतकृत्यkṛtakṛtyaСоздающий и созданный
499कृतागमkṛtāgamaПрогрессивный
500कृत्यवित्kṛtyavitЗнающий сотворённое
501कृत्यविच्छ्रेष्ठkṛtyavicchreṣṭhaНаилучший знаток сотворённого
502कृतज्ञप्रियकृत्तमkṛtajñapriyakṛttamaЛучший Творец, который любит знающих творение
60

व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती । व्रतप्रियो व्रताधारो व्रताकारो व्रतेश्वरः ॥६०॥

vratakṛd vratavicchreṣṭho vratavidvān mahāvratī । vratapriyo vratādhāro vratākāro vrateśvaraḥ ॥60॥

503व्रतकृत्vratakṛtТворец обетов
504व्रतविच्छ्रेष्ठvratavicchreṣṭhaНаилучший знаток обетов
505व्रतविद्वान्vratavidvānНарушитель обетов
506महाव्रतिन्mahāvratinСоблюдающий великие обеты
507व्रतप्रियvratapriyaЛюбящий обеты
508व्रताधारvratādhāraДержащий обеты
509व्रताकारvratākāraПринимающий форму обетов
510व्रतेश्वरvrateśvaraПовелитель обетов
61

अतिरागी वीतरागी रागहेतुर्विरागवित् । रागघ्नो रागशमनो रागदो रागिरागवित् ॥६१॥

atirāgī vītarāgī rāgaheturvirāgavit । rāgaghno rāgaśamano rāgado rāgirāgavit ॥61॥

511अतिरागिन्atirāginОчень восхищающий
512वीतरागिन्vītarāginОтстранённый
513रागहेतुrāgahetuПричина желаний, источник музыки
514विरागवित्virāgavitЗнающий беспристрастность
515रागघ्नrāgaghnaУничтожающий страсть
516रागशमनrāgaśamanaОстанавливающий страсть
517रागदrāgada-
518रागिरागवित्rāgirāgavitЗнающий шипы страсти
62

विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः । विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ॥६२॥

vidvān vidvattamo vidvajjanamānasasaṁśrayaḥ । vidvajjanāśrayo vidvajjanastavyaparākramaḥ ॥62॥

519विदुस्vidusМудрый
520विद्वत्तमvidvattamaМудрейший
521विद्वज्जनमानससंश्रयvidvajjanamānasasaṁśrayaУбежище для умов мудрых людей
522विद्वज्जनाश्रयvidvajjanāśrayaПрибежище мудрых людей
523विद्वज्जनस्तव्यपराक्रमvidvajjanastavyaparākramaТот, чья доблесть восхваляется мудрыми людьми
63

नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः । विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥६३॥

nītikṛnnītivinnītipradātā nītivitpriyaḥ । vinītavatsalo nītisvarūpo nītisaṁśrayaḥ ॥63॥

524नीतिकृत्nītikṛtСоздатель этики
525नीतिवित्nītivitЗнающий этику
526नीतिप्रदातृnītipradātṛДаритель этики
527नीतिवित्प्रियnītivitpriyaЛюбящему знающих этику
528विनीतवत्सलvinītavatsalaСведущему в заботе
529नीतिस्वरूपnītisvarūpaИмеющий форму моральных законов
530नीतिसंश्रयnītisaṁśrayaЖивущий по моральным законам
64

क्रोधवित् क्रोधकृत् क्रोधिजनकृत् क्रोधरूपधृक् । सक्रोधः क्रोधहा क्रोधिजनहा क्रोधकारणः ॥६४॥

krodhavit krodhakṛt krodhijanakṛt krodharūpadhṛk । sakrodhaḥ krodhahā krodhijanahā krodhakāraṇaḥ ॥64॥

531क्रोधवित्krodhavitЗнаток гнева
532क्रोधकृत्krodhakṛtВызывающий гнев
533क्रोधिजनकृत्krodhijanakṛtВызывающий гнев в людях
534क्रोधरूपधृक्krodharūpadhṛkПреодолевающий гневную форму
535सक्रोधsakrodhaГневный
536क्रोधहन्krodhahanУничтожающий гнев
537क्रोधिजनहन्krodhijanahanУничтожающий гневных людей
538क्रोधकारणkrodhakāraṇaПричина гнева
65

गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवित्प्रियः । गुणाधारो गुणाकारो गुणकृद् गुणनाशकः ॥६५॥

guṇavān guṇavicchreṣṭho nirguṇo guṇavitpriyaḥ । guṇādhāro guṇākāro guṇakṛd guṇanāśakaḥ ॥65॥

539गुणवात्guṇavātОбладатель качеств
540गुणविच्छ्रेष्ठguṇavicchreṣṭhaОбладающий лучшими качествами
541निर्गुणnirguṇaНе имеющий качеств
542गुणवित्प्रियguṇavitpriya-
543गुणाधारguṇādhāraПоддерживающий качества
544गुणाकारguṇākāraСоздающий качества
545गुणकृत्guṇakṛtТворец качеств
546गुणनाशकguṇanāśakaУничтожитель качеств
66

वीर्यवान् वीर्यविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः । वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः ॥६६॥

vīryavān vīryavicchreṣṭho vīryavidvīryasaṁśrayaḥ । vīryākāro vīryakaro vīryahā vīryavardhakaḥ ॥66॥

547वीर्यवान्vīryavānДоблестный
548वीर्यविच्छ्रेष्ठvīryavicchreṣṭhaЛучший среди познавших доблесть
549वीर्यवित्vīryavitПознавший доблесть
550वीर्यसंश्रयvīryasaṁśrayaОбитель доблести
551वीर्याकारvīryākāraПринимающий форму доблести
552वीर्यकरvīryakaraСозидатель доблести
553वीर्यहन्vīryahanУничтожающий доблесть
554वीर्यवर्धकvīryavardhakaУвеличивающий доблесть
67

कालवित्कालकृत्कालो बलकृद् बलविद्बली । मनोन्मनो मनोरूपो बलप्रमथनो बलः ॥६७॥

kālavitkālakṛtkālo balakṛd balavidbalī । manonmano manorūpo balapramathano balaḥ ॥67॥

555कालवित्kālavitПознавший время
556कालकृत्kālakṛtСоздавший время
557कालkālaСамо время
558बलकृत्balakṛtСоздавший силу
559बलवित्balavitПознавший силу
560बलिन्balinОбладатель силы
561मनोन्मनmanonmanaВсё мыслимое и немыслимое
562मनोरूपmanorūpaОбраз ума
563बलप्रमथनbalapramathanaУничтожитель силы
564बलbalaСила
68

विश्वप्रदाता विश्वेशो विश्वमात्रैकसंश्रयः । विश्वकारो महाविश्वो विश्वविश्वो विशारदः ॥६८॥

viśvapradātā viśveśo viśvamātraikasaṁśrayaḥ । viśvakāro mahāviśvo viśvaviśvo viśāradaḥ ॥68॥

565विश्वप्रदातृviśvapradātṛДарующий вселенную
566विश्वेशviśveśaПовелитель Вселенной
567विश्वमात्रैकसंश्रयviśvamātraikasaṁśrayaЕдинственная обитель всей материи Вселенной
568विश्वकारviśvakāraСоздающий Вселенную
569महाविश्वmahāviśvaВеликая Вселенная
570विश्वविश्वviśvaviśvaВселенная Вселенной
571विशारदviśāradaИзвестный
68(2)

другой вариант стиха:

विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः । विद्याकारो महाविद्यो विद्याविद्यो विशारदः ॥६८॥

vidyāpradātā vidyeśo vidyāmātraikasaṁśrayaḥ । vidyākāro mahāvidyo vidyāvidyo viśāradaḥ ॥68॥

565विद्याप्रदातृvidyāpradātṛДарующий знание
566विद्येशvidyeśaПовелитель знаний
567विद्यामात्रैकसंश्रयvidyāmātraikasaṁśrayaЕдинственная обитель всей материи знания
568विद्याकारvidyākāraСоздающий знания
569महाविद्याmahāvidyāВеликое знание
570विद्याविद्यvidyāvidyaЗнание и незнание, Знание знаний
571विशारदviśāradaИзвестный
69

वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः । ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्मवर्धको ग्रीष्मनाशकः ॥६९॥

vasantakṛdvasantātmā vasanteśo vasantadaḥ । grīṣmātmā grīṣmakṛd grīṣmavardhako grīṣmanāśakaḥ ॥69॥

572वसन्तकृत्vasantakṛtСоздавший весну
573वसन्तात्मन्vasantātmanСущность весны
574वसन्तेशvasanteśaПовелитель весны
575वसन्तदvasantadaДарующий весну
576ग्रीष्मात्मन्grīṣmātmanСущность лета
577ग्रीष्मकृत्grīṣmakṛtСоздатель лета
578ग्रीष्मवर्धकgrīṣmavardhakaПрекращающий лето
579ग्रीष्मनाशकgrīṣmanāśakaУничтожающий лето
70

प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः । प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः ॥७०॥

prāvṛṭkṛt prāvṛḍākāraḥ prāvṛṭkālapravartakaḥ । prāvṛṭpravardhakaḥ prāvṛṇṇāthaḥ prāvṛḍvināśakaḥ ॥70॥

581प्रावृडाकारprāvṛḍākāraПринимающий форму сезона дождей
582प्रावृट्कालप्रवर्तकprāvṛṭkālapravartakaПричина периода сезона дождей
583प्रावृट्प्रवर्धकprāvṛṭpravardhakaПроизводитель сезона дождей
584प्रावृण्णाथprāvṛṇṇāthaПовелитель сезона дождей
585प्रावृड्विनाशकprāvṛḍvināśakaУничтожитель сезона дождей
71

शरदात्मा शरद्धेतुः शरत्कालप्रवर्तकः । शरन्नाथः शरत्कालनाशकः शरदाश्रयः ॥७१॥

śaradātmā śaraddhetuḥ śaratkālapravartakaḥ । śarannāthaḥ śaratkālanāśakaḥ śaradāśrayaḥ ॥71॥

586शरदात्मन्śaradātmanСущность осени
587शरद्धेतुśaraddhetuЦель существования осени
588शरत्कालप्रवर्तकśaratkālapravartakaПричина осеннего периода
589शरन्नाथśarannāthaПовелитель осени
590शरत्कालनाशकśaratkālanāśakaПрекращающий осенний сезон
591शरदाश्रयśaradāśrayaПрибежище осени
72

हिमस्वरूपो हिमदो हिमहा हिमनायकः । शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः ॥७२॥

himasvarūpo himado himahā himanāyakaḥ । śaiśirātmā śaiśireśaḥ śaiśirartupravartakaḥ ॥72॥

592हिमस्वरूपhimasvarūpaИстинная форма зимы
593हिमदhimadaДарующий зиму
594हिमहन्himahanЗавершитель зиму
595हिमनायकhimanāyakaПовелитель зимы
596शैशिरात्मन्śaiśirātmanСущность прохладного сезона
597शैशिरेशśaiśireśaПовелитель прохладного сезона
598शैशिरर्तुप्रवर्तकśaiśirartupravartakaСоздатель прохладного сезона
73

प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः । आग्नेयात्मा निरृतीशो वायव्यात्मेशनायकः ॥७३॥

prācyātmā dakṣiṇākāraḥ pratīcyātmottarākṛtiḥ । āgneyātmā nirṛtīśo vāyavyātmeśanāyakaḥ ॥73॥

599प्राच्यात्मन्prācyātmanСущность восточного направления
600दक्षिणाकारdakṣiṇākāraФорма южного направления
601प्रतीच्यात्मन्pratīcyātmanСущность западного направления
602उत्तराकृतिuttarākṛtiСоздавший северное направление
603आग्नेयात्मन्āgneyātmanСущность воспламенения
604निरृतीशnirṛtīśaПовелитель разрушения
605वायव्यात्मvāyavyātmaСущность равенства, северозапада
74

ऊर्ध्वाधःसुदिगाकारो नानादेशैकनायकः । सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः ॥७४॥

ūrdhvādhaḥsudigākāro nānādeśaikanāyakaḥ । sarvapakṣimṛgākāraḥ sarvapakṣimṛgādhipaḥ ॥74॥

606इशनायकiśanāyakaГосподин всех господ
607ऊर्ध्वाधःसुदिगाकारūrdhvādhaḥsudigākāraСоздатель верхнего и нижнего направлений
608नानादेशैकनायकnānādeśaikanāyakaЕдинственный повелитель различных государств
609सर्वपक्षिमृगाकारsarvapakṣimṛgākāraПребывающий в форме всех птиц и животных
610सर्वपक्षिमृगाधिपsarvapakṣimṛgādhipaГосподин всех птиц и животных
611सर्वपक्षिमृगाधारsarvapakṣimṛgādhāraПоддерживающий всех птиц и животных
75

सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः । जीवाध्यक्षो जीववन्द्यो जीवविज्जीवरक्षकः ॥७५॥

sarvapakṣimṛgādhāro mṛgādyutpattikāraṇaḥ । jīvādhyakṣo jīvavandyo jīvavijjīvarakṣakaḥ ॥75॥

612मृगाद्युत्पत्तिकारणmṛgādyutpattikāraṇaПричина рождения животных и прочих живых существ
613जीवाध्यक्षjīvādhyakṣaНаблюдающий за живыми существами
614जीववन्द्यjīvavandyaПочитаемый живыми существами
615जीववित्jīvavitПознавший живых существ
616जीवरक्षकjīvarakṣakaЗащищающий живых существ
76

जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः । ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पतिः ॥७६॥

jīvakṛjjīvahā jīvajīvano jīvasaṁśrayaḥ । jyotiḥsvarūpo viśvātmā viśvanātho viyatpatiḥ ॥76॥

617जीवकृत्jīvakṛtСоздавший живых существ
618जीवहन्jīvahanУничтожающий живых существ
619जीवजीवनjīvajīvanaЖизнь живых существ
620जीवसंश्रयjīvasaṁśrayaПрибежище живых существ
621ज्योतिःस्वरूपjyotiḥsvarūpaИстинная форма света
622विश्वात्मन्viśvātmanАтман всего сущего
623विश्वनाथviśvanāthaГосподин всего сущего
624वियत्पतिviyatpatiПовелителю небес
77

वज्रात्मा वज्रहस्तात्मा वज्रेशो वज्रभूषितः । कुमारगुरुरीशानो गणाध्यक्षो गणाधिपः ॥७७॥

vajrātmā vajrahastātmā vajreśo vajrabhūṣitaḥ । kumāragururīśāno gaṇādhyakṣo gaṇādhipaḥ ॥77॥

625वज्रात्मन्vajrātmanСущности ваджры
626वज्रहस्तात्मन्vajrahastātmanСущность держащих ваджру
627वज्रेशvajreśaПовелитель ваджры
628वज्रभूषितvajrabhūṣitaУкрашенный ваджрой
629कुमारगुरुरीशानkumāragururīśānaУчитель Кумара (Сканды) Ишане
630गणाध्यक्षgaṇādhyakṣaПредводитель ганов
631गणाधिपgaṇādhipaЦарь ганов
78

पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचनः । अपायरहितः शान्तो दान्तो दमयिता दमः ॥७८॥

pinākapāṇiḥ sūryātmā somasūryāgnilocanaḥ । apāyarahitaḥ śānto dānto damayitā damaḥ ॥78॥

632पिनाकपाणिpinākapāṇiДержащий в руке (лук) Пинаку
633सूर्यात्मन्sūryātmanСущность солнца
634सोमसूर्याग्निलोचनsomasūryāgnilocanaЛунно-солнечно-огнеокий
635अपायरहितapāyarahitaЛишённый страха
636शान्तśāntaМирный
637दान्तdāntaЗубастый
638दमयितृdamayitṛУкротитель
639दमdamaПодчиняющий
79

ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः । कालाग्निरुद्रः सर्वेशः शमरूपः शमेश्वरः ॥७९॥

ṛṣiḥ purāṇapuruṣaḥ puruṣeśaḥ purandaraḥ । kālāgnirudraḥ sarveśaḥ śamarūpaḥ śameśvaraḥ ॥79॥

640ऋषिṛṣiРиши
641पुराणपुरुषpurāṇapuruṣaДревнейший человек
642पुरुषेशpuruṣeśaПовелитель человеческой природы
643पुरन्दरpurandaraПохищающий
644कालाग्निरुद्रkālāgnirudraРудра огня времени
645सर्वेशsarveśaПовелитель всего
646शमरूपśamarūpaПринимающий умиротворяющую форму
647शमेश्वरśameśvaraПовелитель спокойствия
80

प्रलयानलकृद् दिव्यः प्रलयानलनाशकः । त्रियम्बकोऽरिषड्वर्गनाशको धनदप्रियः ॥८०॥

pralayānalakṛd divyaḥ pralayānalanāśakaḥ । triyambako'riṣaḍvarganāśako dhanadapriyaḥ ॥80॥

648प्रलयानलकृत्pralayānalakṛtСоздавшему пламя пралайи (Вселенского растворения)
649दिव्यdivyaБожественный
650प्रलयानलनाशकpralayānalanāśakaТушаший пламя пралайи
651त्रियम्बकtriyambakaТрёхокий
652अरिषड्वर्गनाशकariṣaḍvarganāśakaУничтожающий шесть страстей
653धनदप्रियdhanadapriyaЛюбящий подаяния, дарения
81

अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः । सदम्भो दम्भरहितो दम्भदो दम्भनाशकः ॥८१॥

akṣobhyaḥ kṣobharahitaḥ kṣobhadaḥ kṣobhanāśakaḥ । sadambho dambharahito dambhado dambhanāśakaḥ ॥81॥

654अक्षोभ्यakṣobhyaНевозмутимый
655क्षोभरहितkṣobharahitaЛишённый волнений
656क्षोभदkṣobhadaДарующий эмоции
657क्षोभनाशकkṣobhanāśakaУничтожающий беспокойство
658सदम्भsadambhaЛицемерный
659दम्भरहितdambharahitaЛишённый лицемерия
660दम्भदdambhadaДарующий лицемерие
82

कुन्देन्दुशंखधवलो भस्मोद्धूलितविग्रहः । भस्मधारणहृष्टात्मा तुष्टिः पुष्ट्यरिसूदनः ॥८२॥

kundenduśaṁkhadhavalo bhasmoddhūlitavigrahaḥ । bhasmadhāraṇahṛṣṭātmā tuṣṭiḥ puṣṭyarisūdanaḥ ॥82॥

661दम्भनाशकdambhanāśakaУничтожающий лицемерие
662कुन्देन्दुशंखधवलkundenduśaṁkhadhavalaОслепляющий белизной луны и раковины
663भस्मोद्धूलितविग्रहbhasmoddhūlitavigrahaПринимающий форму из рассеянного пепла
664भस्मधारणहृष्टात्मन्bhasmadhāraṇahṛṣṭātmanПотрясающий своим видом с нанесённым на тело пеплом
665तुष्टिtuṣṭiУдовлетворённый
666पुष्टिpuṣṭiПревосходный
667अरिसूदनarisūdanaУничтожающий врагов
83

स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुद्यमः । त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः ॥८३॥

sthāṇurdigambaro bhargo bhaganetrabhidudyamaḥ । trikāgniḥ kālakālāgniradvitīyo mahāyaśāḥ ॥83॥

668स्थाणुsthāṇuНеподвижный
669दिगम्बरdigambaraОблачённый в стороны света
670भर्गbhargaСияние
671भगनेत्रभित्bhaganetrabhitУничтожающий огненным глазом
672उद्यमudyamaПроявляющийся
673त्रिकाग्निtrikāgniТрёхогненный
674कालकालाग्निkālakālāgniПребывающий в звуке пламени
675अद्वितीयadvitīyaНе имеющий второго
676महायशस्mahāyaśasВеликославный
84

सामप्रियः सामवेत्ता सामगः सामगप्रियः । धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ॥८४॥

sāmapriyaḥ sāmavettā sāmagaḥ sāmagapriyaḥ । dhīrodātto mahādhīro dhairyado dhairyavardhakaḥ ॥84॥

677सामप्रियsāmapriyaЛюбящий Сама-веду
678सामवेतृsāmavetṛСвидетель Сама-веды
679सामगsāmagaРецитирующий Сама-веду
680सामगप्रियsāmagapriyaЛюбящий рецитирующих Сама-веду
681धीरोदात्तdhīrodāttaВозвеличивающий стойкостью
682महाधीरmahādhīraОбладающий великой стойкостью
683धैर्यदdhairyadaДающий стойкость
684धैर्यवर्धकdhairyavardhakaУкрепляющий стойкость
85

लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमान्वरः । तुम्बवीणः कम्बुकण्ठः शम्बरारिनिकृन्तनः ॥८५॥

lāvaṇyarāśiḥ sarvajñaḥ subuddhirbuddhimānvaraḥ । tumbavīṇaḥ kambukaṇṭhaḥ śambarārinikṛntanaḥ ॥85॥

685लावण्यराशिlāvaṇyarāśiСовокупность милости
686सर्वज्ञ सुबुद्धिsarvajña subuddhiВсезнающий и разумный
687बुद्धिमान्वरbuddhimānvaraДарующий разумность
688तुम्बवीणtumbavīṇaОбладатель вины из тыкв
689कम्बुकण्ठkambukaṇṭhaНосящий камбу на шее
690शम्बरारिनिकृन्तनśambarārinikṛntanaМагией уничтожающий врагов
86

शार्दूलचर्मवसनः पूर्णानन्दो जगत्प्रियः । जयप्रदो जयाध्यक्षो जयात्मा जयकारणः ॥८६॥

śārdūlacarmavasanaḥ pūrṇānando jagatpriyaḥ । jayaprado jayādhyakṣo jayātmā jayakāraṇaḥ ॥86॥

691शार्दूलचर्मवसनśārdūlacarmavasanaСидящий на шкуре леопарда
692पूर्णानन्दpūrṇānandaАбсолютное счастье
693जगत्प्रियjagatpriyaЛюбящий вселенную
694जयप्रदjayapradaДарующий победу
695जयाध्यक्षjayādhyakṣaПобедоносный полководец
696जयात्मन्jayātmanСущность победы
697जयकारणjayakāraṇaПричина победы
87

जङ्गमाजङ्गमाकारो जगदुत्पत्तिकारणः । जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः ॥८७॥

jaṅgamājaṅgamākāro jagadutpattikāraṇaḥ । jagadrakṣākaro vaśyo jagatpralayakāraṇaḥ ॥87॥

698जङ्गमाजङ्गमाकारjaṅgamājaṅgamākāraСоздающий движимое и недвижимое
699जगदुत्पत्तिकारणjagadutpattikāraṇaПричина существования Вселенной
700जगद्रक्षाकरjagadrakṣākaraЗащищающий вселенную
701वश्यvaśyaСкромный
702जगत्प्रलयकारणjagatpralayakāraṇaПричина растворения Вселенной
88

पूषदन्तभिदुत्कृष्टः पञ्चयज्ञः प्रभञ्जकः । अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान् ॥८८॥

pūṣadantabhidutkṛṣṭaḥ pañcayajñaḥ prabhañjakaḥ । aṣṭamūrtirviśvamūrtiratimūrtiramūrtimān ॥88॥

703पूषदन्तभित्pūṣadantabhitВыбивший зубы Пушану
704उत्कृष्टutkṛṣṭaВыдающийся
705पञ्चयज्ञpañcayajñaСовершающий пять жертвоприношений
706प्रभञ्जकprabhañjakaИмеющий тело подобное буре
707अष्टमूर्तिaṣṭamūrtiВосьмиликий
708विश्वमूर्तिviśvamūrtiВоплощённый во всех живых существах
709अतिमूर्तिatimūrtiИмеющий наибольшее число воплощений
710अमूर्तिमन्amūrtimanНевоплощённый
89

कैलासशिखरावासः कैलासशिखरप्रियः । भक्तकैलासदः सूक्ष्मो मर्मज्ञः सर्वशिक्षकः ॥८९॥

kailāsaśikharāvāsaḥ kailāsaśikharapriyaḥ । bhaktakailāsadaḥ sūkṣmo marmajñaḥ sarvaśikṣakaḥ ॥89॥

711कैलासशिखरावासkailāsaśikharāvāsaЖивущий на вершине Кайласа
712कैलासशिखरप्रियkailāsaśikharapriyaЛюбящий вершину Кайласа
713भक्तकैलासदbhaktakailāsadaДарующий преданным Кайлас
714सूक्ष्मsūkṣmaИмеющий тонкую форму
715मर्मज्ञmarmajñaЗнающий уязвимые места
716सर्वशिक्षकsarvaśikṣakaУчитель всего
90

सोमः सोमकलाकारो महातेजा महातपाः । हिरण्यश्मश्रुरानन्दः स्वर्णकेशः सुवर्णदृक् ॥९०॥

somaḥ somakalākāro mahātejā mahātapāḥ । hiraṇyaśmaśrurānandaḥ svarṇakeśaḥ suvarṇadṛk ॥90॥

717सोम सोमकलाकारsoma somakalākāraСущности луны, создающей лунные фазы
718महातेजस्mahātejasВеликий жару
719महातपस्mahātapasВеликая аскеза
720हिरण्यश्मश्रुhiraṇyaśmaśruЗлатоборододый
721आनन्दānandaСамо блаженство
722स्वर्णकेशsvarṇakeśaЗлатовласый
723सुवर्णदृक्suvarṇadṛkИмеющий золотое обличие
91

ब्रह्मा विश्वसृगुर्वीशो मोचको बन्धवर्जितः । स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः ॥९१॥

brahmā viśvasṛgurvīśo mocako bandhavarjitaḥ । svatantraḥ sarvamantrātmā dyutimānamitaprabhaḥ ॥91॥

724ब्रह्मन्brahmanБрахман
725विश्वसृक्viśvasṛkЭманирующий вселенную
726उर्वीशurvīśaПовелитель земли
727मोचकmocakaОсвободитель
728बन्धवर्जितbandhavarjitaСвободный от привязанностей
729स्वतन्त्रsvatantraСвоевольный
730सर्वमन्त्रात्मन्sarvamantrātmanСущность всех мантр
731द्युतिमानमितप्रभdyutimānamitaprabhaИзлучающий бесконечное сияние
92

पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः । पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः ॥९२॥

puṣkarākṣaḥ puṇyakīrtiḥ puṇyaśravaṇakīrtanaḥ । puṇyamūrtiḥ puṇyadātā puṇyāpuṇyaphalapradaḥ ॥92॥

732पुष्कराक्षpuṣkarākṣaЛотосоокий (имеющий цвет глаз, подобный голубому лотосу)
733पुण्यकीर्तिpuṇyakīrtiИзвестный благими делами
734पुण्यश्रवण कीर्तनpuṇyaśravaṇa kīrtanaСуть блага от слушания и воспевания
735पुण्यमूर्तिpuṇyamūrtiВоплощение блага
736पुण्यदातृpuṇyadātṛПодатель блага
737पुण्यापुण्यफलप्रदpuṇyāpuṇyaphalapradaДающий плоды благоприятных и неблагоприятных деяний
93

सारभूतः स्वरमयो रसभूतो रसाश्रयः । ओंकारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः ॥९३॥

sārabhūtaḥ svaramayo rasabhūto rasāśrayaḥ । oṁkāraḥ praṇavo nādo praṇatārtiprabhañjanaḥ ॥93॥

738सारभूतsārabhūtaПревосходящий всех
739स्वरमयsvaramayaСостоящий из нот
740रसभूतrasabhūtaСущность чувства, вкуса
741रसाश्रयrasāśrayaПрибежище чувств
742ओंकारoṁkāraСлогу Ом
743प्रणवpraṇavaПранава (ом)
744नादnādaЗвук
745प्रणतार्तिप्रभञ्जनpraṇatārtiprabhañjanaУносящий жизненные невзгоды подобно урагану
94

निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः । मन्दारमूलनिलयो मन्दारकुसुमावृतः ॥९४॥

nikaṭastho'tidūrastho vaśī brahmāṇḍanāyakaḥ । mandāramūlanilayo mandārakusumāvṛtaḥ ॥94॥

746निकटस्थnikaṭasthaНаходящийся по-близости
747अतिदूरस्थatidūrasthaНаходящийся вдалеке
748वशिन्vaśinУправитель
749ब्रह्माण्डनायकbrahmāṇḍanāyakaГосподин всего мироздания
750मन्दारमूलनिलयmandāramūlanilayaЖивущий в корнях мандары
751मन्दारकुसुमावृतmandārakusumāvṛtaОкружённый цветами мандары
95

वृन्दारकप्रियतमो वृन्दारकवरार्चितः । श्रीमाननन्तकल्याणपरिपूर्णो महोदयः ॥९५॥

vṛndārakapriyatamo vṛndārakavarārcitaḥ । śrīmānanantakalyāṇaparipūrṇo mahodayaḥ ॥95॥

752वृन्दारकप्रियतमvṛndārakapriyatamaЛюбимый Вриндой и Аракой
753वृन्दारकवरार्चितvṛndārakavarārcitaПочитаемый Вриндой и Аракой
754श्रीमान्śrīmānСвященный
755अनन्तकल्याणपरिपूर्णanantakalyāṇaparipūrṇaНаполненный бесконечным блаженством
756महोदयmahodayaЩедро дающий
96

महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः । सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः ॥९६॥

mahotsāho viśvabhoktā viśvāśāparipūrakaḥ । sulabho'sulabho labhyo'labhyo lābhapravardhakaḥ ॥96॥

757महोत्साहmahotsāhaВеликая мощь
758विश्वभोक्त्viśvabhoktСоздатель Вселенной
759विश्वाशापरिपूरकviśvāśāparipūrakaОправдывающий надежды всех живых существ
760सुलभsulabhaЛегкодостижимый
761असुलभasulabhaТруднодостижимый
762लभ्यlabhyaДостижимый
763अलभ्यalabhyaНедостижимый
764लाभप्रवर्धकlābhapravardhakaУвеличивающий пользу
97

लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः । ब्रह्मचारी दृढाचारी देवसिंहो धनप्रियः ॥९७॥

lābhātmā lābhado vaktā dyutimānanasūyakaḥ । brahmacārī dṛḍhācārī devasiṁho dhanapriyaḥ ॥97॥

765लाभात्मन्lābhātmanСуть пользы
766लाभदlābhadaПриносящий пользу
767वक्तृvaktṛКрасноречивый
768द्युतिमात्dyutimātДостойный
769अनसूयकanasūyakaСвободный от зависти
770ब्रह्मचारिन्brahmacārinБрахмачарин, идущий к Брахману
771दृढाचारिन्dṛḍhācārinНепроницаемый
772देवसिंहdevasiṁhaБожественный лев
773धनप्रियdhanapriyaЛюбящий богатство
98

वेदपो देवदेवेशो देवदेवोत्तमोत्तमः । बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः ॥९८॥

vedapo devadeveśo devadevottamottamaḥ । bījarājo bījaheturbījado bījavṛddhidaḥ ॥98॥

774वेदपvedapaПьющий Веды
775देवदेवेशdevadeveśaПовелитель всех божеств
776देवदेवdevadevaБожество девов
777उत्तमोत्तमuttamottamaЛучший из лучших
778बीजराजbījarājaЦарь бидж (семени)
779बीजहेतुbījahetuЦель бидж (семени)
780बीजदbījadaДарующий биджи
781बीजवृद्धिदbījavṛddhidaДарующий успех в практике бидж
99

बीजाधारो बीजरूपो निर्बीजो बीजनाशकः । परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः ॥९९॥

bījādhāro bījarūpo nirbījo bījanāśakaḥ । parāpareśo varadaḥ piṅgalo'yugmalocanaḥ ॥99॥

782बीजाधारbījādhāraПоддерживающий биджи
783बीजरूपbījarūpaПребывающий в форме биджи
784निर्बीजnirbījaНе имеющий биджи
785बीजनाशकbījanāśakaРазрушитель бидж
786परापरेशparāpareśaПовелитель высокого и низкого
787वरदvaradaДарующий
788पिङ्गलpiṅgalaКрасный
789अयुग्मलोचनayugmalocanaНеобычный
100

पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुप्रियः । युगावहो युगाधीशो युगकृद्युगनाशकः ॥१००॥

piṅgalākṣaḥ suraguruḥ guruḥ suragurupriyaḥ । yugāvaho yugādhīśo yugakṛdyuganāśakaḥ ॥100॥

790पिङ्गलाक्षpiṅgalākṣaКрасноокий
791सुरगुरुsuraguruУчитель девов
792गुरुguruУчитель
793सुरगुरुप्रियsuragurupriyaЛюбящий учителя девов
794युगावहyugāvahaПутешествующий в югах (эпохах)
795युगाधीशyugādhīśaПовелитель юг (эпох)
796युगक्त्yugaktСоздатель юг
797युगनाशकyuganāśakaРазрушитель юг
101

कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः । धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः ॥१०१॥

karpūragauro gaurīśo gaurīguruguhāśrayaḥ । dhūrjaṭiḥ piṅgalajaṭo jaṭāmaṇḍalamaṇḍitaḥ ॥101॥

798कर्पूरगौरkarpūragauraБелый как камфора
799गौरीशgaurīśaГосподин Гаури
800गौरीगुरुगुहाश्रयgaurīguruguhāśrayaУчитель Гаури, Обитель Сканды
801धूर्जटिdhūrjaṭiУвенчанный джатой
802पिङ्गलजटpiṅgalajaṭaНосящий красную джату
803जटामण्डलमण्डितjaṭāmaṇḍalamaṇḍitaУкрашенный круглой джатой
102

मनोजवो जीवहेतुरन्धकासुरसूदनः । लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः ॥१०२॥

manojavo jīvaheturandhakāsurasūdanaḥ । lokabandhuḥ kalādhāraḥ pāṇḍuraḥ pramathādhipaḥ ॥102॥

804मनोजवmanojavaБыстро соображающий
805जीवहेतुjīvahetuЦель живых существ
806अन्धकासुरसूदनandhakāsurasūdanaУничтожитель асура Андхаки
807लोकबन्धुlokabandhuРодственник миров
808कलाधारkalādhāraХранитель времени
809पाण्डुरpāṇḍuraБледный
810प्रमथाधिपpramathādhipaПовелитель мучителей
103

अव्यक्तलक्षणो योगी योगीशो योगपुंगवः । श्रितावासो जनावासः सुरवासः सुमण्डलः ॥१०३॥

avyaktalakṣaṇo yogī yogīśo yogapuṁgavaḥ । śritāvāso janāvāsaḥ suravāsaḥ sumaṇḍalaḥ ॥103॥

811अव्यक्तलक्षणavyaktalakṣaṇaИмеющий неявные цели
812योगिन्yoginЙогин
813योगीशyogīśaПовелитель йоги
814योगपुंगवyogapuṁgavaЛучший в йоге
815श्रितावासśritāvāsaПочитаемая обитель
816जनावासjanāvāsaЧеловеческая обитель
817सुरवासsuravāsaОбитель девов
818सुमण्डलsumaṇḍalaПрекрасная сфера
104

भववैद्यो योगिवैद्यो योगिसिंहहृदासनः । उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादनः ॥१०४॥

bhavavaidyo yogivaidyo yogisiṁhahṛdāsanaḥ । uttamo'nuttamo'śaktaḥ kālakaṇṭho viṣādanaḥ ॥104॥

819भववैद्यbhavavaidyaЛекарь всего сущего
820योगिवैद्यyogivaidyaВрачеватель йогинов
821योगिसिंहहृदासनyogisiṁhahṛdāsanaЙогин, пребывающий в сердце льва
822उत्तमuttamaНаилучший
823अनुत्तमanuttamaГлавнейший
824अशक्तaśaktaБессильный
825कालकण्ठkālakaṇṭhaТемношеий
826विषादनviṣādanaСокрушивший быка
105

आशास्यः कमनीयात्मा शुभः सुन्दरविग्रहः । भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः ॥१०५॥

āśāsyaḥ kamanīyātmā śubhaḥ sundaravigrahaḥ । bhaktakalpataruḥ stotā stavyaḥ stotravarapriyaḥ ॥105॥

827आशास्यāśāsyaЖеланный
828कमनीयात्मन्kamanīyātmanСущность желаемого
829शुभśubhaБлагостный
830सुन्दरविग्रहsundaravigrahaИмеющий прекрасный вид
831भक्तकल्पतरुbhaktakalpataruДерево желаний преданных
832स्तोतृstotṛВосхваляющий
833स्तव्यstavyaВосхваляемый
834स्तोत्रवरप्रियstotravarapriyaЛюбящий лучшие гимны
106

अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः । कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥१०६॥

aprameyaguṇādhāro vedakṛdvedavigrahaḥ । kīrtyādhāraḥ kīrtikaraḥ kīrtiheturahetukaḥ ॥106॥

835अप्रमेयगुणाधारaprameyaguṇādhāraОбладающий непостижимыми качествами
836वेदकृत्vedakṛtСоздатель Вед
837वेदविग्रहvedavigrahaПринимающий форму Вед
838कीर्त्याधारkīrtyādhāraОпора прославления
839कीर्तिकरkīrtikaraДарующий славу
840कीर्तिहेतुkīrtihetuПричина славы
841अहेतुकahetukaБеспричинный
107

अप्रधृष्यः शान्तभद्रः कीर्तिस्तम्भो मनोमयः । भूशयोऽन्नमयोऽभोक्ता महेष्वासो महीतनुः ॥१०७॥

apradhṛṣyaḥ śāntabhadraḥ kīrtistambho manomayaḥ । bhūśayo'nnamayo'bhoktā maheṣvāso mahītanuḥ ॥107॥

842अप्रधृष्यapradhṛṣyaНеукротимый
843शान्तभद्रśāntabhadraПреуспевающий в спокойствии
844कीर्तिस्तम्भkīrtistambhaОпора славы
845मनोमयmanomayaСостоящий из мышления
846भूशयbhūśayaЖивущий на земле
847अन्नमयannamayaСостоящий из еды
848अभोक्तृabhoktṛВоздержанный
849महेष्वासmaheṣvāsaВеликий лучник
850महीतनुmahītanuЗемлетелый
108

विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः । सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः ॥१०८॥

vijñānamaya ānandamayaḥ prāṇamayo'nnadaḥ । sarvalokamayo yaṣṭā dharmādharmapravartakaḥ ॥108॥

851विज्ञानमयvijñānamayaСостоящий из знания
852आनन्दमयānandamayaСостоящий из блаженства
853प्राणमयprāṇamayaСостоящий из воздуха
854अन्नदannadaДающий пищу
855सर्वलोकमयsarvalokamayaВключающий в себя все миры
856यष्ट्yaṣṭПоклоняющийся
857धर्माधर्मप्रवर्तकdharmādharmapravartakaПричина дхармы и адхармы
109

अनिर्विण्णो गुणग्राही सर्वधर्मफलप्रदः । दयासुधार्द्रनयनो निराशीरपरिग्रहः ॥१०९॥

anirviṇṇo guṇagrāhī sarvadharmaphalapradaḥ । dayāsudhārdranayano nirāśīraparigrahaḥ ॥109॥

858अनिर्विण्णanirviṇṇaНе нисходящий
859गुणग्राहिन्guṇagrāhinСодержащий в Себе гуны
860सर्वधर्मफलप्रदsarvadharmaphalapradaДарующий плоды за совершение дхармы и адхармы
861दयासुधार्द्रनयनdayāsudhārdranayanaЗаливающийся слезами сострадания
862निराशीस्nirāśīsСвободный от желаний
863अपरिग्रहaparigrahaНестяжающий
110

परार्थवृत्तिर्मधुरो मधुरप्रियदर्शनः । मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः ॥११०॥

parārthavṛttirmadhuro madhurapriyadarśanaḥ । muktādāmaparītāṅgo niḥsaṅgo maṅgalākaraḥ ॥110॥

864परार्थवृत्तिर्मधुरparārthavṛttirmadhuraВовлечённый в высший сладостный объект
865मधुरप्रियदर्शनmadhurapriyadarśanaВидимый любящими сладостность
866मुक्तादामपरीताङ्गmuktādāmaparītāṅgaУвешанный по всему телу нитями жемчуга
867निःसङ्गniḥsaṅgaБесстрастный
868मङ्गलाकरmaṅgalākaraСоздатель благого
111

सुखप्रदः सुखाकारः सुखदुःखविवर्जितः । विशृङ्खलो जगत्कर्ता जितसर्वः पितामहः ॥१११॥

sukhapradaḥ sukhākāraḥ sukhaduḥkhavivarjitaḥ । viśṛṅkhalo jagatkartā jitasarvaḥ pitāmahaḥ ॥111॥

869सुखप्रदsukhapradaДарующий счастье
870सुखाकारsukhākāraСоздающий счастье
871सुखदुःखविवर्जितsukhaduḥkhavivarjitaСвободный от счастья и несчастья
872विशृङ्खलviśṛṅkhalaНеограниченный
873जगत्jagatВселенная
874कर्तृkartṛСоздатель
875जितसर्वjitasarvaВсепобеждающий
876पितामहpitāmahaПрародитель
112

अनपायोऽक्षयो मुण्डी सुरूपो रूपवर्जितः । अतीन्द्रियो महामायो मायावी विगतज्वरः ॥११२॥

anapāyo'kṣayo muṇḍī surūpo rūpavarjitaḥ । atīndriyo mahāmāyo māyāvī vigatajvaraḥ ॥112॥

877अनपायanapāyaБеспрепятственный
878अक्षयakṣayaБессмертный
879मुण्डिन्muṇḍinНосящий отсечённую голову
880सुरूपsurūpaПрекрасноформенный
881रूपवर्जितrūpavarjitaСвободный от формы
882अतीन्द्रियatīndriyaПревосходящий чувства
883महामायmahāmāyaВеликая иллюзия
884मायाविन्māyāvinИллюзионист
885विगतज्वरvigatajvaraСвободный от душевных болезней
113

अमृतः शाश्वतः शान्तो मृत्युहा मूकनाशनः । महाप्रेतासनासीनः पिशाचानुचरावृतः ॥११३॥

amṛtaḥ śāśvataḥ śānto mṛtyuhā mūkanāśanaḥ । mahāpretāsanāsīnaḥ piśācānucarāvṛtaḥ ॥113॥

886अमृतamṛtaНеумирающий
887शाश्वत शान्तśāśvata śāntaБесконечное умиротворение
888मृत्युहन्mṛtyuhanУбийца смерти
889मूकनाशनmūkanāśanaУничтожающий глупых
890महाप्रेतासनासीनmahāpretāsanāsīnaСидящий на огромном троне из претов
891पिशाचानुचरावृतpiśācānucarāvṛtaСтранствующий в окружении пишачей
114

गौरीविलाससदनो नानागानविशारदः । विचित्रमाल्यवसनो दिव्यचन्दनचर्चितः ॥११४॥

gaurīvilāsasadano nānāgānaviśāradaḥ । vicitramālyavasano divyacandanacarcitaḥ ॥114॥

892गौरीविलाससदनgaurīvilāsasadanaЖивущий в кокетстве Гаури
893नानागानविशारदnānāgānaviśāradaМножеством ганов прославляемый
894विचित्रमाल्यवसनvicitramālyavasanaСидящий на разноцветных гирляндах
895दिव्यचन्दनचर्चितdivyacandanacarcitaУмащённый божественным сандалом
115

विष्णुब्रह्मादिवन्द्यांघ्रिः सुरासुरनमस्कृतः । किरीटलेढिफालेन्दुर्मणिकंकणभूषितः ॥११५॥

viṣṇubrahmādivandyāṁghriḥ surāsuranamaskṛtaḥ । kirīṭaleḍhiphālendurmaṇikaṁkaṇabhūṣitaḥ ॥115॥

896विष्णुब्रह्मादिवन्द्यांघ्रिviṣṇubrahmādivandyāṁghriТот, чьи стопы почитаемы Вишну, Брахмой и другими
897सुरासुरनमस्कृतsurāsuranamaskṛtaПочитаемый сурами и асурами
898किरीटलेढिफालेन्दुkirīṭaleḍhiphālenduВобравший короной сияние луны
899मणिकंकणभूषितmaṇikaṁkaṇabhūṣitaУкрашенный сиянием драгоценных камней
116

रत्नांगदांगो रत्नेशो रत्नरञ्जितपादुकः । नवरत्नगणोपेतकिरीटी रत्नकञ्चुकः ॥११६॥

ratnāṁgadāṁgo ratneśo ratnarañjitapādukaḥ । navaratnagaṇopetakirīṭī ratnakañcukaḥ ॥116॥

900रत्नांगदांगratnāṁgadāṁgaНосящий драгоценные браслеты на конечностях
901रत्नेशratneśaПовелитель сокровищ
902रत्नरञ्जितपादुकratnarañjitapādukaТот, чьи стопы украшены драгоценностями
903नवरत्नगणोपेतकिरीटिन्navaratnagaṇopetakirīṭinНосящий корону, украшенную 9 драгоценностями, сопровождаемый ганами
904रत्नकञ्चुकratnakañcukaОдетый в драгоценные одежды
117

नानाविधानेकरत्नलसत्कुण्डलमण्डितः । दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः ॥११७॥

nānāvidhānekaratnalasatkuṇḍalamaṇḍitaḥ । divyaratnagaṇākīrṇakaṇṭhābharaṇabhūṣitaḥ ॥117॥

905नानाविधानेकरत्नलसत्कुण्डलमण्डितnānāvidhānekaratnalasatkuṇḍalamaṇḍita Украшенный серьгами, сияющими множеством различных драгоценных камней
906दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितdivyaratnagaṇākīrṇakaṇṭhābharaṇabhūṣita Носящий на шее украшение из множества божественных драгоценных камней
118

गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः । रत्नांगुलीयविलसत्करशाखानखप्रभः ॥११८॥

galavyālamaṇirnāsāpuṭabhrājitamauktikaḥ । ratnāṁgulīyavilasatkaraśākhānakhaprabhaḥ ॥118॥

907गलव्यालमणिgalavyālamaṇiНосящий на шее ожерелье из змей
908नासापुटभ्राजितमौक्तिकnāsāpuṭabhrājitamauktikaСияющий жемчужиной, украшающей нос
119

रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः । वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियः ॥११९॥

ratnabhrājaddhemasūtralasatkaṭitaṭaḥ paṭuḥ । vāmāṅkabhāgavilasatpārvatīvīkṣaṇapriyaḥ ॥119॥

909रत्नांगुलीयविलसत्करशाखानखप्रभratnāṁgulīyavilasatkaraśākhānakhaprabhaПоблёскивающий драгоценным перстнем на пальцах с сияющими ногтями
910रत्नभ्राजद्धेमसूत्रलसत्कटितटratnabhrājaddhemasūtralasatkaṭitaṭaНосящий сияющую драгоценным блеском нить на бёдрах
911पटुpaṭuЛовкий
912वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियvāmāṅkabhāgavilasatpārvatīvīkṣaṇapriyaЛюбящий игривый взгляд сияющей Парвати, являющейся Его левой частью
120

लीलावलम्बितवपुर्भक्तमानसमन्दिरः । मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥१२०॥

līlāvalambitavapurbhaktamānasamandiraḥ । mandamandārapuṣpaughalasadvāyuniṣevitaḥ ॥120॥

913लीलावलम्बितवपुस्līlāvalambitavapusПринимающий изящно сползающую вниз форму
914भक्तमानसमन्दिरbhaktamānasamandiraХрам для умов преданных
915मन्दमन्दारपुष्पौघलसद्वायुनिषेवितmandamandārapuṣpaughalasadvāyuniṣevitaПочитаемый множеством нежных, колышущихся на ветру цветов мандары
121

कस्तूरीविलसत्फालो दिव्यवेषविराजितः । दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ॥१२१॥

kastūrīvilasatphālo divyaveṣavirājitaḥ । divyadehaprabhākūṭasandīpitadigantaraḥ ॥121॥

916कस्तूरीविलसत्फालkastūrīvilasatphālaСверкающий белизной камфоры
917दिव्यवेषविराजितdivyaveṣavirājitaСияющий божественными украшениями
918दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरdivyadehaprabhākūṭasandīpitadigantaraСиянием божественного тела намеривающийся воспламенить пространство
122

देवासुरगुरुस्तव्यो देवासुरनमस्कृतः । हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ॥१२२॥

devāsuragurustavyo devāsuranamaskṛtaḥ । hastarājatpuṇḍarīkaḥ puṇḍarīkanibhekṣaṇaḥ ॥122॥

919देवासुरगुरुस्तव्यdevāsuragurustavyaПочитаемый учителями девов и асуров
920देवासुरनमस्कृतdevāsuranamaskṛtaПочитаемый девами и асурами
921हस्तराजत्पुण्डरीकhastarājatpuṇḍarīkaДержащий в руке серебрянный лотос
922पुण्डरीकनिभेक्षणpuṇḍarīkanibhekṣaṇaОбладатель лотосоподобных глаз
123

सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः । सर्वेष्टदाता सर्वेष्टः स्फुरन्मंगलविग्रहः ॥१२३॥

sarvāśāsyaguṇo'meyaḥ sarvalokeṣṭabhūṣaṇaḥ । sarveṣṭadātā sarveṣṭaḥ sphuranmaṁgalavigrahaḥ ॥123॥

923सर्वाशास्यगुणsarvāśāsyaguṇaОбладатель всех желаемых качеств
924अमेयameyaНеизмеримый
925सर्वलोकेष्टभूषणsarvalokeṣṭabhūṣaṇaЛюбимый и украшаемый во всех мирах
926सर्वेष्टदातृsarveṣṭadātṛДаритель всего желаемого
927सर्वेष्टsarveṣṭaВсеми желанный
928स्फुरन्मंगलविग्रहsphuranmaṁgalavigrahaИмеющий сияющую благоприятную форму
124

अविद्यालेशरहितो नानाविद्यैकसंश्रयः । मूर्तिभवः कृपापूरो भक्तेष्टफलपूरकः ॥१२४॥

avidyāleśarahito nānāvidyaikasaṁśrayaḥ । mūrtibhavaḥ kṛpāpūro bhakteṣṭaphalapūrakaḥ ॥124॥

929अविद्यालेशरहितavidyāleśarahitaПокидающий большие заблуждения
930नानाविद्यैकसंश्रयnānāvidyaikasaṁśrayaЕдинственная обитель различных знаний
931मूर्तिभवmūrtibhavaИмеющий воплощённое существование
932कृपापूरkṛpāpūraПоток милости
933भक्तेष्टफलपूरकbhakteṣṭaphalapūrakaДарующий желаемые плоды преданным
125

सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः । हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः ॥१२५॥

sampūrṇakāmaḥ saubhāgyanidhiḥ saubhāgyadāyakaḥ । hitaiṣī hitakṛtsaumyaḥ parārthaikaprayojanaḥ ॥125॥

934सम्पूर्णकामsampūrṇakāmaПреисполненный желанием
935सौभाग्यनिधिsaubhāgyanidhiОкеан милосердия
936सौभाग्यदायकsaubhāgyadāyakaПодатель милосердия
937हितैषिन्hitaiṣinСтремящийся к преимуществу
938हितकृत्hitakṛtСоздавший преимущество
939सौम्यsaumyaНежный
940परार्थैकप्रयोजनparārthaikaprayojanaЕдинственный объект и высшая цель
126

शरणागतदीनार्तपरित्राणपरायणः । जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः ॥१२६॥

śaraṇāgatadīnārtaparitrāṇaparāyaṇaḥ । jiṣṇurnetā vaṣaṭkāro bhrājiṣṇurbhojanaṁ haviḥ ॥126॥

941शरणागतदीनार्तपरित्राणपरायणśaraṇāgatadīnārtaparitrāṇaparāyaṇaПредоставляющий убежище и защиту просящим,несчастным и убогим
942जिष्णुjiṣṇuПобеждающий
943नेतृnetṛНаправляющий
944वषट्कारvaṣaṭkāraВозглас "Вашат"
945भ्राजिष्णुbhrājiṣṇuСияющий
946भोजनbhojanaПища
947हविस्havisЖертвенное предложение
127

भोक्ता भोजयिता जेता जितारिर्जितमानसः । अक्षरः कारणं क्रुद्धसमरः शारदप्लवः ॥१२७॥

bhoktā bhojayitā jetā jitārirjitamānasaḥ । akṣaraḥ kāraṇaṁ kruddhasamaraḥ śāradaplavaḥ ॥127॥

948भोक्तृbhoktṛНаслаждающийся
949भोजयितृbhojayitṛВызывающий наслаждение
950जेतृjetṛТоржествующий
951जितारिjitāriПодчиняющий врагов
952जितमानसjitamānasaПодчиняющий ум
953अक्षरakṣaraНеизменный
954कारणkāraṇaПричина творения
955क्रुद्धसमरkruddhasamaraСражающийся с гневом
956शारदप्लवśāradaplavaОсенний переход
128

आज्ञापकेच्छो गम्भीरः कविर्दुःस्वप्ननाशकः । पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः ॥१२८॥

ājñāpakeccho gambhīraḥ kavirduḥsvapnanāśakaḥ । pañcabrahmasamutpattiḥ kṣetrajñaḥ kṣetrapālakaḥ ॥128॥

957आज्ञापकेच्छājñāpakecchaЖелающий наделить полномочиями
958गम्भीरgambhīraТруднопостижимый
959कविkaviПоэт
960दुःस्वप्ननाशकduḥsvapnanāśakaУничтожающий дурные сноведения
961पञ्चब्रह्मसमुत्पत्तिpañcabrahmasamutpattiПроисходящий из пяти Брахм
962क्षेत्रज्ञkṣetrajñaПознавший поле
129

व्योमकेशो भीमवेषो गौरीपतिरनामयः । भवाब्धितरणोपायो भगवान् भक्तवत्सलः ॥१२९॥

vyomakeśo bhīmaveṣo gaurīpatiranāmayaḥ । bhavābdhitaraṇopāyo bhagavān bhaktavatsalaḥ ॥129॥

963क्षेत्रपालकkṣetrapālakaЗащитник поля
964व्योमकेशvyomakeśaНебесноволосый
965भीमवेषbhīmaveṣaУжасающе выглядящий, совершающий ужасающие действия
966गौरीपतिgaurīpatiПовелитель Гаури
967अनामयanāmayaСвободный от болезней
968भवाब्धितरणोपायbhavābdhitaraṇopāyaПомогающий пересечь океан бытия
969भगवान्bhagavānГосподь
970भक्तवत्सलbhaktavatsalaЛюбящий своих преданных
130

वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः । यन्ता यविष्ठः क्षोदिष्ठो स्थविष्ठो यमशासकः ॥१३०॥

varo variṣṭho nediṣṭhaḥ priyaḥ priyadavaḥ sudhīḥ । yantā yaviṣṭhaḥ kṣodiṣṭho sthaviṣṭho yamaśāsakaḥ ॥130॥

971वरvaraЛучший
972वरिष्ठvariṣṭhaПревосходный
973नेदिष्ठnediṣṭhaБлижайший
974प्रियpriyaЛюбящий
975प्रियदवpriyadavaЛюбящий лес
976सुधीsudhīУченый
977यन्तृyantṛОграничивающий
978यविष्ठyaviṣṭhaМладший
979क्षोदिष्ठkṣodiṣṭhaТончайший
980स्थविष्ठsthaviṣṭhaМассивнейший
981यमशासकyamaśāsakaПередавший учение Яме
131

हिरण्यगर्भो हेमांगो हेमरूपो हिरण्यदः । ब्रह्मज्योतिरनावेक्ष्यश्चामुण्डाजनको रविः ॥१३१॥

hiraṇyagarbho hemāṁgo hemarūpo hiraṇyadaḥ । brahmajyotiranāvekṣyaścāmuṇḍājanako raviḥ ॥131॥

982हिरण्यगर्भhiraṇyagarbhaЗолотой зародыш
983हेमांगhemāṁgaЗлатотелый
984हेमरूपhemarūpaЗлатоформенный
985हिरण्यदhiraṇyadaДарующий золото
986ब्रह्मज्योतिस्ह्brahmajyotishСияние Брахмана
987अनावेक्ष्यanāvekṣyaНевидимый
988चामुण्डाजनकcāmuṇḍājanakaОтец Чамунды
989रविraviСолнечный свет
132

मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः । महाश्मशाननिलयो वेदाश्वो भूरथः स्थिरः ॥१३२॥

mokṣārthijanasaṁsevyo mokṣado mokṣanāyakaḥ । mahāśmaśānanilayo vedāśvo bhūrathaḥ sthiraḥ ॥132॥

990मोक्षार्थिजनसंसेव्यmokṣārthijanasaṁsevyaЛюбящий людей, умоляющих об освобождениии
991मोक्षदmokṣadaДарующий освобождение
992मोक्षनायकmokṣanāyakaНаправляющий к освобождению
993महाश्मशाननिलयmahāśmaśānanilayaЖивущий на огромном шмашане
994वेदाश्वvedāśvaПриносящий славу
995भूरथbhūrathaКолесница бытия
996स्थिरsthiraСтойкий
133

मृगव्याधो चर्मधामा प्रच्छन्नः स्फटिकप्रभः । सर्वज्ञः परमार्थात्मा ब्रह्मानन्दाश्रयो विभुः ॥१३३॥

mṛgavyādho carmadhāmā pracchannaḥ sphaṭikaprabhaḥ । sarvajñaḥ paramārthātmā brahmānandāśrayo vibhuḥ ॥133॥

997मृगव्याधmṛgavyādhaСириус
998चर्मधामन्carmadhāmanНосящий шкуру
999प्रच्छन्नpracchannaГневный
1000स्फटिकप्रभsphaṭikaprabhaСияющий подобно кристаллу
1001सर्वज्ञsarvajñaВсезнающий
1002परमार्थात्मन्paramārthātmanСущность вышей цели
1003ब्रह्मानन्दाश्रयbrahmānandāśrayaПребывающий в блаженстве Брахмана
1004विभुvibhuВсепроникающий
134

महेश्वरो महादेवः परब्रह्म सदाशिवः ॥१३४॥

maheśvaro mahādevaḥ parabrahma sadāśivaḥ ॥134॥

1005महेश्वरmaheśvaraВеликий повелитель
1006महादेवmahādevaВеликий бог
1007परब्रह्मparabrahmaВысший брахман
1008सदाशिवsadāśivaВечный благой

॥श्री परब्रह्म सदाशिव ॐ नम इति ॥

॥śrī parabrahma sadāśiva oṁ nama iti ॥

Таковы имена наивысшего Брахмана Садашивы

Завершение

॥उत्तर पीठिका ॥

॥uttara pīṭhikā ॥

2.1

एवमेतानि नामानि मुख्यानि मम षण्मुख । शुभदानि विचित्राणि गौर्यै प्रोक्तानि सादरम् ॥१॥

evametāni nāmāni mukhyāni mama ṣaṇmukha । śubhadāni vicitrāṇi gauryai proktāni sādaram ॥1॥

Вот эти имена, наиважнейшие для моего расположения. Дарующие благо, прекрасные, с почтением поведанные Гаури.

2.2

विभूतिभूषितवपुः शुद्धो रुद्राक्षभूषणः । शिवलिंगसमीपस्थो निस्संगो निर्जितासनः ॥२॥

vibhūtibhūṣitavapuḥ śuddho rudrākṣabhūṣaṇaḥ । śivaliṁgasamīpastho nissaṁgo nirjitāsanaḥ ॥2॥

С телом, умащённым пеплом, пречистой рудракшей украшенным, сидя поблизости Шивалингама, достигнув состояния, свободного от мирских привязанностей,

2.3

एकाग्रचित्तो नियतो वशी भूतहिते रतः । शिवलिंगार्चको नित्यं शिवैकशरणः सदा ॥३॥

ekāgracitto niyato vaśī bhūtahite rataḥ । śivaliṁgārcako nityaṁ śivaikaśaraṇaḥ sadā ॥3॥

С однонаправленным сознанием, дисциплинированно, погруженным в контроль чувств, поклоняясь Шивалингаму постоянно, всегда прибегнув к единственному прибежищу в Шиве,

2.4

मम नामानि दिव्यानि यो जपेद्भक्तिपूर्वकम् । एवमुक्तगुणोपेतः स देवैः पूजितो भवेत् ॥४॥

mama nāmāni divyāni yo japedbhaktipūrvakam । evamuktaguṇopetaḥ sa devaiḥ pūjito bhavet ॥4॥

Мои божественные имена кто сначала повторит, таким образом достигнув чистоты жемчуга, тот божествами будет почитаем.

2.5

संसारपाशसंबद्धजनमोक्षैकसाधनम् । मन्नामस्मरणं नूनं तदेव सकलार्थदम् ॥५॥

saṁsārapāśasaṁbaddhajanamokṣaikasādhanam । mannāmasmaraṇaṁ nūnaṁ tadeva sakalārthadam ॥5॥

Это единственная практика, освобождающая человека от пут и привязанностей сансары. Мои имена помнящий, несомненно, всё желаемое получит.

2.6

मन्नामैव परं जप्यमहमेवाक्षयार्थदः । अहमेव सदा सेव्यो ध्येयो मुक्त्यर्थमादरात् ॥६॥

mannāmaiva paraṁ japyamahamevākṣayārthadaḥ । ahameva sadā sevyo dhyeyo muktyarthamādarāt ॥6॥

Мои имена наивысшие повторяющего, дарующие вечное величие, Я, всегда почитаемый, объект медитаций, с почтением, ради (его) освобождения

2.7

विभूतिवज्रकवचैः मन्नामशरपाणिभिः । विजयः सर्वतो लभ्यो न तेषां दृश्यते भयम् ॥७॥

vibhūtivajrakavacaiḥ mannāmaśarapāṇibhiḥ । vijayaḥ sarvato labhyo na teṣāṁ dṛśyate bhayam ॥7॥

пеплом, ваджрой, кавачей и стрелой в руке, моими именами (защищу), всевозможные победы одержав, не будет им познан страх.

न तेषां दृश्यते भयम् ॐ नम इति । ॥

na teṣāṁ dṛśyate bhayam oṁ nama iti ।

"Не будет им познан страх" Ом, поклонение.

2.8

श्रीसूत उवाच । इत्युदीरितमाकर्ण्य महादेवेन तद्वचः । सन्तुष्टः षण्मुखः शम्भुं तुष्टाव गिरिजासुतः ॥८॥

śrīsūta uvāca । ityudīritamākarṇya mahādevena tadvacaḥ । santuṣṭaḥ ṣaṇmukhaḥ śambhuṁ tuṣṭāva girijāsutaḥ ॥8॥

Шри Сута сказал:

Таковы поведанные Махадевом, услышанные умиротворённым Шестиликим, сыном восхваляемого Явленного горой (Шивы) изречения. :::

2.9

श्रीस्कन्द उवाच । नमस्ते नमस्ते महादेव शम्भो नमस्ते नमस्ते प्रपन्नैकबन्धो । नमस्ते नमस्ते दयासारसिन्धो नमस्ते नमस्ते नमस्ते महेश ॥९॥

śrīskanda uvāca । namaste namaste mahādeva śambho namaste namaste prapannaikabandho । namaste namaste dayāsārasindho namaste namaste namaste maheśa ॥9॥

Сканда сказал:

Поклонение Тебе, поклонение, о, Махадева, Шамбхо! । Поклонение Тебе, поклонение, о, Создавший единственную связь! । Поклонение Тебе, поклонение, о, Источник океана сострадания! । Поклонение Тебе, поклонение, поклонение, О, Махеша! .

2.10

नमस्ते नमस्ते महामृत्युहारिन् नमस्ते नमस्ते महादुःखहारिन् । नमस्ते नमस्ते महापापहारिन् नमस्ते नमस्ते नमस्ते महेश ॥१०॥

namaste namaste mahāmṛtyuhārin namaste namaste mahāduḥkhahārin । namaste namaste mahāpāpahārin namaste namaste namaste maheśa ॥10॥

Поклонение Тебе, поклонение, о, Великий Уничтожитель смерти! । Поклонение Тебе, поклонение, о, Великий Устранитель несчастий! । Поклонение Тебе, поклонение, о, Великий Избавитель от грехов! । Поклонение Тебе, поклонение, поклонение, о, Махеша!.

2.11

नमस्ते नमस्ते सदा चन्द्रमौले नमस्ते नमस्ते सदा शूलपाणे । नमस्ते नमस्ते सदोमैकजाने नमस्ते नमस्ते नमस्ते महेश ॥११॥

namaste namaste sadā candramaule namaste namaste sadā śūlapāṇe । namaste namaste sadomaikajāne namaste namaste namaste maheśa ॥11॥

Поклонение Тебе, поклонение, о, Всегда Носящий на голове луну! । Поклонение Тебе, поклонение, о, Всегда Держащий в руке трезубец! । Поклонение Тебе, поклонение, о, Всегда являющийся в единстве с Умой ! । Поклонение Тебе, поклонение, поклонение, о, Махеша!.

2.12

वेदान्तवेद्याय महादयाय कैलासवासाय शिवाधवाय । शिवस्वरूपाय सदाशिवाय शिवासमेताय नमःशिवाय ॥१२॥

vedāntavedyāya mahādayāya kailāsavāsāya śivādhavāya । śivasvarūpāya sadāśivāya śivāsametāya namaḥśivāya ॥12॥

ॐ नमःशिवाय इति ॥

oṁ namaḥśivāya iti

Прославляемому Ведантой, Дарующему великие дары, Живущему на Кайласе, Супругу Благой, Истинной форме блага, Превечному Благому, Соединённому с Благой, Шиве - поклонение!

"Ом. Поклонение Шиве"

2.13

श्रीसूत उवाच। इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् । पुनःप्रणम्याथ ततः स्कन्दस्तस्थौ कृताञ्जलिः ॥१३॥

śrīsūta uvāca. iti stutvā mahādevaṁ sarvavyāpinamīśvaram । punaḥpraṇamyātha tataḥ skandastasthau kṛtāñjaliḥ ॥13॥

Шри Сута сказал:

Так восхваляя Махадева, всепроникающего Господа, Сканда, снова выразив почтение таким образом, сложил руки в приветствии.

2.14

भवन्तोऽपि मुनिश्रेष्ठाः साम्बध्यानपरायणाः । शिवनामजपं कृत्वा तिष्ठन्तु सुखिनः सदा ॥१४॥

bhavanto'pi muniśreṣṭhāḥ sāmbadhyānaparāyaṇāḥ । śivanāmajapaṁ kṛtvā tiṣṭhantu sukhinaḥ sadā ॥14॥

Сейчас же, о лучшие среди мудрецов, совершив приводящую к созерцанию Матери рецитацию имён, всегда оставайтесь счастливыми.

2.15

शिव एव सदा ध्येयः सर्वदेवोत्तमः प्रभुः । शिव एव सदा पूज्यो मुक्तिकामैर्न संशयः ॥१५॥

śiva eva sadā dhyeyaḥ sarvadevottamaḥ prabhuḥ । śiva eva sadā pūjyo muktikāmairna saṁśayaḥ ॥15॥

Шива всегда созерцаемый, Превосходящий всех девов Господь. Шива всегда почитаем ради освобождения, либо желаний, несомненно.

2.16

महेशान्नाधिको देवः स एव सुरसत्तमः । स एव सर्ववेदान्तवेद्यो नात्रास्ति संशयः ॥१६॥

maheśānnādhiko devaḥ sa eva surasattamaḥ । sa eva sarvavedāntavedyo nātrāsti saṁśayaḥ ॥16॥

Нет божества, превосходящего Махешу, Он лучший среди девов. Он всей Ведантой прославляем, нет в этом сомнения.

2.17

जन्मान्तरसहस्रेषु यदि तप्तं तपस्तदा । तस्य श्रद्धा महादेवे भक्तिश्च भवति ध्रुवम् ॥१७॥

janmāntarasahasreṣu yadi taptaṁ tapastadā । tasya śraddhā mahādeve bhaktiśca bhavati dhruvam ॥17॥

Среди тысяч рождений, наилучшее то, в котором практикуется аскеза, присутствует вера и преданность Махадеву.

2.18

सुभगा जननी तस्य तस्यैव कुलमुन्नतम् । तस्यैव जन्म सफलं यस्य भक्तिः सदाशिवे ॥१८॥

subhagā jananī tasya tasyaiva kulamunnatam । tasyaiva janma saphalaṁ yasya bhaktiḥ sadāśive ॥18॥

Того мать наделена лучшей долей, того семья благородная, того рождение приносит плоды, кто предан Садашиве.

ये शम्भुं सुरसत्तमं सुरगणैराराध्यमीशं शिवं शैलाधीशसुतासमेतममलं संपूजयन्त्यादरात् । ॥

ye śambhuṁ surasattamaṁ suragaṇairārādhyamīśaṁ śivaṁ śailādhīśasutāsametamamalaṁ saṁpūjayantyādarāt ।

Те, кто с почтением совершают пуджу Шамбху, лучшему среди божеств, почитаемому сурами и ганами Господу Шиве, Соединённому с дочерью господина гор, Незапятнанному,

2.19

ते धन्याः शिवपादपूजनपराः ह्यन्यो न धन्यो जनः सत्यं सत्यमिहोच्यते मुनिवराः सत्यं पुनः सर्वथा ॥१९॥

te dhanyāḥ śivapādapūjanaparāḥ hyanyo na dhanyo janaḥ satyaṁ satyamihocyate munivarāḥ satyaṁ punaḥ sarvathā ॥19॥

Те благословлены, нет ничего выше Шива-пуджи, во истину, нет лучшего благословения для человека, истина здесь сказана, о, мудрецы, истина!

2.20

सत्यं पुनः सर्वथा ॐ नम इति । नमः शिवाय साम्बाय सगणाय ससूनवे । प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे ॥२०॥

satyaṁ punaḥ sarvathā oṁ nama iti । namaḥ śivāya sāmbāya sagaṇāya sasūnave । pradhānapuruṣeśāya sargasthityantahetave ॥20॥

"И ещё раз абсолютная истина" Ом. Поклонение! Поклонение Шиве, единому с Матерью, окружённому свитой и псами, первому повелителю людей, цели созидания, поддержания и разрушения!

2.21

नमस्ते गिरिजानाथ भक्तानामिष्टदायक । देहि भक्तिं त्वयीशान सर्वाभीष्टं च देहि मे ॥२१॥

namaste girijānātha bhaktānāmiṣṭadāyaka । dehi bhaktiṁ tvayīśāna sarvābhīṣṭaṁ ca dehi me ॥21॥

Поклонение Тебе, о, Повелитель гор, Дающий преданным желаемое! О, Господь, дай же мне преданности Тебе, и исполнения всех желаний!

2.22

साम्ब शम्भो महादेव दयासागर शंकर । मच्चित्तभ्रमरो नित्यं तवास्तु पदपंकजे ॥२२॥

sāmba śambho mahādeva dayāsāgara śaṁkara । maccittabhramaro nityaṁ tavāstu padapaṁkaje ॥22॥

О, Единый с Матерью, Благодетельный, Океан милосердия, Источник блага! Пусть пчела моего сознания вечно пребывает в лотосе Твоих стоп!

2.23

सर्वार्थ शर्व सर्वेश सर्वोत्तम महेश्वर । तव नामामृतं दिव्यं जिह्वाग्रे मम तिष्ठतु ॥२३॥

sarvārtha śarva sarveśa sarvottama maheśvara । tava nāmāmṛtaṁ divyaṁ jihvāgre mama tiṣṭhatu ॥23॥

Являющийся всем, всеми целями жизни, повелителем всех существ, о, Великий Господь, твой божественный нектар на кончике моего языка пусть пребывает!

2.24

यदक्षरं पदं भ्रष्टं मात्राहीनं च यद् भवेत् । तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥२४॥

yadakṣaraṁ padaṁ bhraṣṭaṁ mātrāhīnaṁ ca yad bhavet । tatsarvaṁ kṣamyatāṁ deva prasīda parameśvara ॥24॥

Если (какой-либо) слог стиха был нарушен, или (произнесён) в недостаточной мере, прости то всё, о, Господь, помилуй, о Наивысший повелитель!

2.25

करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् । विहितमविहितं वा सर्वमेतत् क्षमस्व जयजय करुणाब्धे श्रीमहादेव शम्भो ॥२५॥

karacaraṇakṛtaṁ vākkāyajaṁ karmajaṁ vā śravaṇanayanajaṁ vā mānasaṁ vā'parādham । vihitamavihitaṁ vā sarvametat kṣamasva jayajaya karuṇābdhe śrīmahādeva śambho ॥25॥

Прости меня за все мои грехи, явные или тайные, совершённые моими руками, стопами, речью, действиями, слухом, зрением и умом! Слава, слава Тебе, о Всеблагой, Всемилостивый Великий Господь!

2.26

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत् सकलं परस्मै सदाशिवायेति समर्पयामि ॥२६॥

kāyena vācā manasendriyairvā buddhyātmanā vā prakṛteḥ svabhāvāt । karomi yadyat sakalaṁ parasmai sadāśivāyeti samarpayāmi ॥26॥

Телом, речью, умом, чувствами, интеллектом, благодаря Атману и Пракрити, я совершаю всё это и предлагаю Высшему Садашиве.

॥ॐ तत्सत् इति श्रीमुख्यशिवसहस्रनामस्तोत्रं संपूर्णम् ॥

॥oṁ tatsat iti śrīmukhyaśivasahasranāmastotraṁ saṁpūrṇam ॥

Ом. То есть истина. Так завершается гимн тысячи имён Священноликого Шивы.